SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ No. 19] ASANKHALI PLATES OF NARASIMHA II, SAKA 1225 123 129 rasimhaḥ ILI 81*] Asur-ēndra-sõņita-nivēša-vibra(bru)t-paninishay=aiva vaha-dans väribhih karam=åtmanas-tam-adhună viso130 dhi(dha)ya[n] Narasitaha isha jagati sphuto-bhavat || [82*] Svēt-ātapatra-si(si)ta chämara-chäru-mürttēr-dig-danti-dante-parimandala-mandapa131 sya (l) ankë kļi[ta)*sya suta-bhāvanaya Bhavānyā simh-āsanē jayati yasya padam sada siva (83*) Rādha-Varēndra-J&(Ya)vani-nayan-äñja Fourth Plate, Second Side 132 n-asru-pūrēņa dūra-vinē(ni)vēsita-kālima-érī) | tad-vipra[la]mbha-taka)ran-adbhuta-vi(ni) starangă Ga[ng=aJpa(pi) nūnam=&munā Yamun=adhun ābhūt | [84] Bhuja183 bhuvi girayõ=shtau yasya bhūm-indra-bharttuḥ kshiti-bharana-samarthāḥ kin=cha dik kuñjar-ēndrāḥ ( ) atulayad=iha sa svachche(n=chēt) tulāpūrushēņa [kva) 134 bhavatu kanak-ādrir=dovatānā[r*] gribā(ho)=bhūt ICI 85*] Kurvva[n) prakāśam=anisar dvijasãoh-cha kritvā Mērum ntri(tu)la-purursha(sha)-mukhya-mah-artha135 dānaiḥ sthätun surais=saha mahat-kalayatri(y=ātra) Kõņākoņē kuțirakam=achikarada Ushnarasmöh || [86*] Asht-āsā-chakravāla-bhramana-va(ra)ņa136 mah-ayāsa-sambhävita-kshut kshär-ēksh-ūdanvada(d-ā)sy-opagamitam=api vā laṁghayitva sur-āvdhim(bdhim) sarpih samsarpad-äyur-dadhi-madhu137 ramrath=āsvādya dugdhëna tripta yat-kirttiḥ känta-mürttiḥ sa(sa)lila-nidhim=ath-A kamam-achamat=Iva || (87*] Kpitvă nirmmathitadvishăm vasumati138 m=avvā(bdā)me=trayastrimsatam bhuktvá bhogam=anuttaman narapati[r*]=dor-garvva sarvankasha) ||( ) snēh-ātyanta-viná-kfito=ntima-dasā (sā)m=āsādya dip-[o]139 pamaḥ praptaḥ kāla-patanga-pungava-vasu(san) yātas-sa nirvāṇatān(tām) [88] Tasya srimän su-dina-vidhayē Mālav-ēndr-ātmajāyä[m*) S[i]140 tādēvyām=ajani tanujo bhanuvat(vad)=Bhānudēvaḥ (!) padm-ölläsar vidadhad=utulis kairava-glānim=uchchair-Vritra-dhvansi(dhvarsi) para-dhara 141 pi-bhrin-mauli-vinva(nya)sta-pādah [89*) Pratyujjivana-kāraṇair-jama(na)padasy abhyasta-nity-agamairdfisht-ādfishta-phala . 142 pradēna vidhină nityam nirast-āribhiḥ | pătraiḥ shodaśabhir=việuddha-charit-āmögha pratijñair=ayaṁ si(sā)143 mrājye mahito maha-mahima-bhfil-Lakshmipatēr=ānga(jña)yā || [90*] Va(Ba)ddha-mushtira api nirbhara-dātā vēpano=pi sama144 r-aika-dhuriņaḥ | ugra-mūrttir=api krishna-sariro yat-karēņa kalitaḥ karavāla) [ 91*] Payam påyam havir=aviratan prastutē ya 1 The fourth foot of the verse, the metre of which is GIS, is ahort by one syllable. Tu rectify this defect wo may read viro for virao. Road bahuo. After this, the akshara dha had been incised and afterwards deleted. . Ta is written below the line. . After ti, the akahura vi had been engraved and then struck off. The danda la superfluous.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy