SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 122 EPIGRAPHIA INDICA [Vol. XXXI Fourth Plate, Pirst Side 111 ntāt sūkshm-āti-sūkshma-tara[lā] iva visphuranti || [68*] Tyāgē sauryye cha satyē [cha*) Karnn-Arjuna-Yudhishthiraih sadribo=yam maha-viro Ra112 jarājā nar-ādhipaḥ || [69*) Rājarājā nara-patir=ddasa sapta cha tva(va)tsarān (1) bhuvi rājya-briyaṁ bhuktvā svārājyāya pratasthivān 113 || [70*] Chalukya-kula-sambhūtā vēlā saundaryya-väridhësh] | nāmnā Mahlanadēv=Iti mahishi tasya bhū-patēh || [71*] Tasyām=abhūd=adbhadbhu)ta-vikra114 ma-śrīḥ śrīmān=ayam bhū-bhșid=Anangabhimaḥ virājatë kirtti-sudha-tarangair ddhautāsu dig-bhittishu yat-prasastiḥ || [72*] Yasy=i115 narggala-dor-vvilāsa-lahari-lāvanya-vairi-vraja-krandat-paura-vadhū-vilõ[cha*]na-pu(pa) yaḥ-pūrair=ddhară dantură | kimchi)116 t-[t]yāga-taranga-ta(bha)ńgi-kalanaiḥ pāthodhi-ya[n]-otsavād=vridā-vakrita-kandharaḥ sa bhagavān=mēnē(n=manyë) pu[rā]ņo mți(mu)niḥ || [73*] Ka117 setvambhaḥ (m=bhāḥ) Kalir=asmi kinnā(n=nu) vimanāḥ kasmai nivēdy=ātmanaḥ bök ämbhodhim=apāharāmi kalayā kiṁ vētsi no mām Ha118 rim(rim yady=ēvam kalay=āsmadiya-samay-õ[t*]kshēpāya Gang-anvayê jātaḥ srimad Anangabhima-npipatiḥ sõ=nartha-bhūto mama || [74*] Dhyan-ā119 va(nu)va(ba)ndhi-nivi(bi)da-prasara-pramoda-madhvika-mugdha-massiņam hřiday-ravin damndam ) dovaḥ purāņa-pururshah(shaḥ) parirabhya yasya röla[i]120 va(ba)-çamva(mba)ra-kalā[] kalayāmchakära [75*] Lakshmi-rakshana-sauvidalla padavi[m*) pratyarthi-prithvibhujām prā[n-ā)121 karshana-rajju-vibhrama-ttu(tu)lāmri(m=u)ddāmam=ānandayan () samgrāma-sthala-kali tāņdava-kalā-pāņdityam=ā122 mandayan |' yasy-āya[m] jagad-adbhut-aika-vilasat-krida-nataḥ sāyakaḥ ([76*] Yasye änarggala-vikram-ā123 rjita-yabah-kshir-oda-dān-o[r]mmibhirdātāraḥ kila Kämago-prabhpitayaḥ protsärita durataḥ kim ch=āyam cha biranya124 garbha-kalanā-vaidagdhyam=ākarạnayan lajjā-lola-chatur-inukh-ākshi-yugalo manyē mahan Padmabhūḥ || [77*) Yên=ābhisheka-samayaḥ kalita125 trayēņa nitaḥ tu(tas-tu)lā-purusha-dana-kal-ānuva(ba)ndhaiḥ ( lavdhā(bdh=a)pi na[h] kshitir=amushya mudē tath=ābhūt(bhūd)=yādrig=dvijāti-jana-sāsana-da126 na-kēli” [78*] Akarshata hridayam=ēņa-vilochanā'nām=ådhunvatã cha paritaḥ prati pārthivanām (nām ) arth-anvayaḥ(ya)-pranayinā kritina127 m-Anangabhima-prasiddhir-amu[na] vidadhë nfipēna || [79*) Jagāma dhāra devänām sa dēvah sēvaka-priyah | bhuktva bhuja-pratāpēna 128 chatuh-tri(tus-tri)mšat-samāḥ kshamām(mām) || [80*] Sri-Kas[tü]rādēvyām=Aditau tasmãoh cha Kaśyapăd=urvyāņ(vyām) jagad=uddharttum jätah pataka-hantā vira-[Na). The danga is superduous. Na had been origiaally omitted and was written in the lower margin of the plate with an indication that it has to be inserted in its propor place in lino 6 counted from the bottom of this side of the plate.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy