SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ No. 19] ASANKHALI PLATES OF NARASIMHA II, SAKA 1225 121 92 ma(mā)nti yasya paritaḥ srashţuh pada[m*) épingati||[56*JĀnandam vidadhāti chētasi bhavata (vat)-kirttirgga(r=ggu)ņa-grāhi [ņas=]sūtē dõhadam=arthinam(nah) su-manasi sri-Rājarā. 93 ja dhruva(vam) | [s=ē]yam karnpa-patha[m] samētya hșidayē salyāyatē vairiņā[m] sv ātmē(m-I)chchh-ānuvidhāyinā[m*) na hi nijo bhāvaḥ kvachi[d*] dfisyatē |[l 57*) Etasya[m*] 94 bhuvi pañchaviméati-samāḥ kshmā-pāla-lakshmi-dhavaḥ kṣitvā jitvara-chāpa-chamchala bhujā-dambhõlir=u[r*)vvi-patiḥ i(l) rājyam prājya-yaśaḥ(sas)95 tushāra-kirana-árēņi-rasād=āsanād=u[dga]chchhat-Puru[hū]ta-gita-charita-bri-Rājarājö nfi paḥ || [58*] Tasy=ānujo nçipati-rāja-padė= 96 bhishiktaḥ s-ūkti-priyaḥ parimit-ādi-nțipa[h](pa)-prasastiḥ || (1) prithvi-[pa]tiḥ kali-mal [jjhi]ta-dharmma-suddhaḥ kārya-kshamaḥ prabhu97 r=asāv=Aniyankabhimaḥ || [59] Vir-adhishthita-sangar-ādri-bikharē samkha-svan āsä(42)sitë kunt-odbhinna-mah-ēbha-kumbha-vigalan-mukt-ávala(li)98 puñjitë harshād=ugra-nija-pratāpa-dahanē khadga-śru(sru)chā vidvishāṁ rājñām=ānang parkajāni nipatiḥ hu(tir=hu)tv=ānayad=ye[b*] briyam(yam) 99 || [60*] Ksbir-āvdhē(bdhë)r=amțität sur-āsura-bhuja-vyāpāra-viksbõbhitach=chandrasy=ā rddham=abhūt=tad=apy=&pi(dhi)yaya100 di(v=I)eānam=ēkam kila (1) chamchadvā(d-bā)hu-va(ba)lēna sangara-bhuvi tvat-khadga dhärä-jalāj=jātaḥ tv=a(tas-tv=a)shfu(shta)-dig-isvarā. 101 t(n) prithu-yasas=chandras=ma(s=sa)mālingati || [61*) Yat-prayāna-samți(mu)dbhūta-rajah sampüritē=mva(mba)rē (l) abhütat-viruda-vajasyal dhali-mada102 chită tanuḥ || [62*] Dasa varshāņi virð=s&u nirjjit-árāti-mandalaḥ (1) Anangabhima bhūpālo dharitrim samapālayat Cl 63*] Praudh-inarggala-vikra108 maḥ kula-griham yo danda-niti-bziyaḥ saty-āohāra-vichāra-chāru-charitaḥ puny-aika pārāyaṇaḥ ||(I) tasy=āsid= Aniyankabbima-nripato104 r=arddh-anga-la[kshmi][b*) svayam snēhasy=ātisayēna pațța-mabishi Vāghalladēvi bhuvi 1 [64] Ttu(Tu)lita-pitri-gha(gu)p-aughaḥ sūnur=āpi(si)d=amupyä(shya) nirati 106 sayita-tēja yauvan-āvāpta-rājyaḥ (1) pranati(ta)-nfipati-chuda-ratna-rochih-[pi*]sangi krita-charana-sarojo Rajarajo nfipä106 lah || [65*] Yasy-ödyad-vāji-vpinda-prakhara-khura-put-aghâta-nirdārit-orvi-sa[m*]bhūtam bhūvi(ri)-bhāsvat-kara-nikara-sagā(mā)sphu(syū)ta-sādra(ndra)m prayāņē [19] 107 vistirnpa[m*] karnna-tal-Khatibhir-avirat-onmatta-sēnā-gajānām=ashțhā(shţā)nā[m*] dig gajänä[m*] mukha-pata-ttu(tu)lanām-adadhë dhüli-jālam(lam) || [66*] Ya108 smin bäsati sāsit-āri-nikarē samyaka(myak)-samudr-āmva(mbe)rä[m*) prithvi[m] pārthiva purgavē naya-gunai[h] Sri-Rajaraja nfipē (1) chakram 109 Mädhava ēva taikshnyam=adhika[m] kaukshēyakë chintanaṁ sāstr-ābhyasa-vidhau vidhau cha jadati kala kalih bru(Sra)yatē || [57] Yat-kirtti-du110 gdha-jaladhir-bhuvarā(n-a)ntarālam sa[m]plāvya [dū]rataram=utsa (chchha)litab sa bhāti () tåra-ganāḥ sphuţa-rucho gaganě sama1 Rond abhodadvirada-rajanya.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy