SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 124 EPIGRAPHIA INDICA [VOL. XXXI 145 sya yangēljić) jātēzjirņņē Harir=atitarāṁ yāti nidrā samudre (1) dhūm-odgári lavana salilam piyatē vāda võ=gnih pro146 tya(dyach)-chhūlah samajani Sivaḥ kälakāt-äéano=pi || [92*] Vrū(Brū)ma[h] kim=asya tulanā-laghut-opanita-tat-tat-paraḥ(ra)-kshitibhritaḥ ki147 la dāna-sauryam||(ryam ) sadhhyö=padēša-kanak-achala-kāma-dhënu-kalpa-drumān=adita nirjita-sampadas=tān [93*] A-chandr-ārkka-phal-opa148 bhoga-sulabhāny=aty-uchcha-saudh-ivali-sõbha-visphuritāni sāsana-batāny=ēsha ksham ādhīśvaraḥ su-chchhāyāni rasāla-pūga149 kadala-prāyaiḥ(yai)s=taru(rū)ņām gaņaiḥ kṣitvā tāmra-vilēkbitāni vidhivat sach-ohbro triyēbhyo dadau || [94*] Chintamanau sura-mahi150 ruha-kāmadhēnāva(nvör=a)shțāslas-ankam=adhitishthati Bhä[nu]dēvē ( jyāyān=amisha bhavitā katamo mam=ēti dhūturuvichara-vasa151 gõ nsiputirva(r=ba)bhūva || [95*] Chalukya-kula-sa[m*]bhūtā brimaj-Jäkalladēvikă (1) Lakshmir Nārāyaṇasy=ēva Bhanudēvasya tā152 [dri] [196*] Tasya[1i*] sūnur-ablūd::viraḥ śri-Nrisimha-mahipatiḥ | Ganga-vamba samuddharttă ha[r*]ttā vairi-mahitaları(lam) || [97*] Yath=A[r*]ju153 nas-tathā sastrē sāstro Vāchaspatir=yathā dānē Karņņā vasba)lo Bhimaḥ saundarya Kusumavudhah || [98*] Tona dattaṁ dvijā Fifth Plate, First Side 154 tibhyaḥ sāsanam ga(sa)ta-samkhyakain|(kam ) mahā-dānāni dānāni sriman-mātur anuj[Jaya |(199*] Vira-sri-Narasiri hadova-ntipatau simh-a155 ban-ādhishțhitē bhūmi-pāla-kirița-kõți-kirana-pradyötit-āmghri-dvayê | pratya[rthi)-kshitipā vidirņņa-bridayā ti(hhi)tyä 156 prahiņa-briyaḥ prāņa-trāņa-parāyaṇāḥ samabhavan prithvi-dhar-āvāsinah Ill 100*) Yasmin prasisati bhuvain kula-bhüdhar-endra157 h | Kūrmo bhujamgama-patir=dig-anika-pārsva(s=cha ) bhū-bhāra-gaurava-kpit-āti-bird vikäră vibrānti-lūbham-abhajanta 158 kțit-ābishas=cha || [101*] Vīr-āsana gumadhitishţhati kumjarāņām viro vahēd-rana d hurām bhuvi kõ=tra nāma indr-ayudha159 prabha-[bhu]ja-dvaya-sadvitiyē kampan=tanoti karavāla-lū(la)t=āpi yatra || [102] Yah khadga-chanda-sa(ma)hasā ripu-rājakūnām=āhritya 160 sampadam=&martya-tarāḥ samānām(nām) bhū-dēva[să]d-aksita bhūtala-bbüshanona dän ūmhbhas=ā[r*]drita-lasat-kara-pallavēna || [103*] Tasy=ātha kshiti161 pāla-mauli-vadabhi-vinyasta-pād-āṁva(hu)jasy=&ho hanta kim=uchyatē=dya mahimā kirtti[r*1=nsina-sri-bhfitaḥ I yad-[g]ītim ki. 162 la Kinnari-gana-mukhād=dig-dantināṁ su(bri)ņvatām rolamvä(mbā)-madam=&pida(ha)nti nibbyita niḥka(nishka)rnna-tālē mukhe || [104*) Yasy'syő(sy=+)evā(sht-a) 1 The dundas are superfluous. *yo was originally engraved.
SR No.032585
Book TitleEpigraphia Indica Vol 31
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1955
Total Pages506
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy