SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ No. 35] KHONAMUKH PLATES OF DHARMAPALA OF PRAGJYOTISHA 207 19 Dēvasya tasya mahishi pravard satinām=&tm-anurupa-kulajă Girij-éva Sambhoh | Ratn abhidhā vividha-punya20 pavitra-kirttir=utkirya sitakiraņād=iv nirmmit-abhūt || [116] Putras-tayor-abhavad • amvu(mbu)dhi-měkhalāya bha[r]tta bhuvah(va)21 stribhuvan-abharaṇa[m] mahipaḥ ||(1) bri-Dharmmapāla iti dharmmapard=pikāmam arthañ=cha palayatē(ti) yaḥ prasamikshya? k.-'.. 22 lam(lam) [] 12) Nistrinsa -ghăta-dalit-[e]bha-vimukti(kta)-mukta-pushp-pahāra-ruchi réshu rap-anganēshu (l) devah parath samara-bambha23 vayā viharttum=ēkaḥ briya vijayatë saha Dharmmapalah |C| 13] Parinayati ya ako bhumim -dk-tapa24 ttrám baranam=upagatānām=ókako yah barabya(nya)” [1] jagati vidita-kirttir-Dharmmapal abhidhānaḥ 25 sa jayati jita-vir-arāti-chakrð narēndraḥ || [14*] Prasthānakalaba-nämnā kavină gå-varnna māna-vai26 dyềna rachită prasastir=&malá rajñaḥ bri-Dharmmapalasya || | [15*] Svasti Prāgiyotish Adhipaty-&samkhyāt-i27 pratihata-danda-kshapit-héēsha-ripu-pakshaḥ(ksha)-tri-văraha-paramăávara-paramabhatta raka-mahārājādhiraja28 srimad-dHarshapalavarmmadēva-păd-anudhyāta-paramēsvara-paramabhatýāraka-mahārā jādhiraja-srimad-Dha29 rmmapalavarmmadova-pădāḥ kushalinah. || || Puruji-vishay-antahpāti-Digalandi-bhümy apaksishta30 dhānya-dvik-sahasr-otpattika-Mērupātaka-bhūmau || || Yathāyathath samupasthita-vishaya ka[ra*]pa-vya31 vahārika-pramukha-janapadãn raja-rajfi-rådhikritān=anany-api rājanyaka-rajaputra rājaval[1]abha-pra Second Plate, Second Side 32 [bhri*][ti]n yathākāla-bhāvinā=pi sarvvăn månana-pū[1]vvaka[m] samādisa (sa)nti viditam astu bhavatāṁ bhūmir=iyam vāstu33 [kējdara-sthala-ja’l-ākara-gõprachăr-āvashks(ska)r-ādy-upētā yathāsamsthā sva-sim-oddēka paryantā hastiva(ba)ndha-naukāva(ba)ndha34 chaurõddharana-dāndapāsik-auparikara-nănā-nimitt-otkbētana-hasty-asv-Ōshtra-go-mahish ājāvika-prachāra-sa-ja1 The Subhankarapataka inscription has nuamikahya (Kamarupaduandvall, loo. cit.). * Read nistrimla. * The punctuation mark hero (and also in lines 29, 30, 35 and 44) consists of two pairs of dandas, and an ornamental design between them, looking like four Nandipadas. This word can be spelt with #orol as pointed out by Padmanatha Bhattacharya (Kamardpaddoanavalt, p. 154 f., n. 8). Here dui appears to be a mistake for abg:of. line 43. • Read anak-adhiktitan-angan=api. An a-matra had been originally engraved after through inadvertence.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy