SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 206 • EPIGRAPHIĄ INDICA [Vol. XXX 2 (nga-pina).-kucha-kunkuma-bhasma-bhinnath sri(bri)ígåra-saudra-rasayőr-iva sarggam=ékai (kam) || [1] Dēvasya Sū[ka]3 [ra-tands=ta]'nayaḥ Prithivyán játo va(ba)bhuva nfipatir-Nnarak-abhidhānaḥ | jitvā Satakratu-purah[sa]4 [ra-dikpati]n' yaḥ Pragyotisha -puri chiraya sasása rājyam(jyam) # [2*] Tasy=ātmajaḥ samabhavad=Bhagada8 [tta-namă dhim-adhiko npipati-mauli-nighfishta-pädah | yat-sangara-brama-visi(shf)dad assma-saurya[th] 6 [mū]rchohh& priy-ova parirabhya raraksha Bhimam(mam) || (3*) Tasmina (smin) mahi pati-kula Kulalaila-kalpa) Prdohl7 [pa]ti-pratikfitir=nnripatir=vva(bba)bhūva | brl-Vra(Bra)hmapāla iti vibruta-nāmadhồyo dhye yo dvi8 [shā]m gunavatäñ=cha bhay-ánurägaiḥ || [4*) Prădurvva(rbba)bhūva suta-ratnam=anūna dhämā sri-Ratnapa9 [la] iti tasya yathartha-nāmål yasy-āsa samgara-jit nripa-chakra-mauli-mālā-dhari 10 [oha]raņa ēva mahipa-lakshmiḥ || [5*] Tasy=ātmajo-jani Purandarapāla-nāmā dhăm-aika bhū 11 s=sa sukfiti yuvarāja ēva säyujyam=&pa vidhi-viparyayataḥ' pitsiņām=utpădya sadhu chari[tam) 12 gutam Indrapālam(lam) || [6*] Räjä сhirāya sa mahith prabas (52)sa samyak sakti-traya prathita-saurya-vi[n]i13 rjjit-ärih | ishtaiḥ prahfishta-Va(Ba)labhit-kratubhiḥ kritinām=&grēsarah Smara iva pramadA janānāṁ(nām) [ll 7*] 14 Tasy=ātmabhūr=abhavad=apratima-pratāpo Gõpāla ity=avanipāla-kula-pradspaḥ | yaḥ simni bau15 rya-dhanināṁ guņinām vadanya(nyo) dākshiņya-punya-vidushăm Vasati sma lõk[7] || [8*] Tasmād=va(d=ba)bhīva tanayaḥ pitsi16 harsha-pālaḥ sri-Harsha pāla iti sädhu-jan-opagitaḥ sampräpya chara-charitam chiram=āpa sa[khya) Second Plate, Piret Side 17 (sau]khy-āmțitan Kamalayā saha Bharatiyath(yam) || [9*) Santarppitāḥ samara-bhūmisha yēna sa(sa)śvat khadga-prahāra-da18 lit-āhita-kumbhi-kumbhaiḥ | rakshöga'nā[h*) prachura-phēna-vimisram-aśram=ushṇ-o shņam=āsu tsishitāḥ paritah piva(ba)nti [I 10*] 1 The restoration here and in the following lines is based on the reading of the Subhankarapataka grant. * Only traces of sa remain. * The letter ti is partially extant. * Rond Pragjyotishao. The more familiar form of the name is Pragiyotisha. • Read dabara. • The letter nå is only partially extant. Road vidhi-paryayalal for the sake of metre. • The Subhankarapitaka inscription reads sastra (Kamardipakeandvall, p. 103). . The latter ga is ill-formed.
SR No.032584
Book TitleEpigraphia Indica Vol 30
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1953
Total Pages490
LanguageEnglish
ClassificationBook_English
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy