SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ No. 1) AJAYAGADH STONE INSCRIPTION OF NANA ; V. S. 1046 103 मानव(ब)न्धुः । यस्मिन्मणीभूतविसु(शु)द्धदेहे तमोगतिर्नाश्रय माससाद ॥१८॥ कमलापतिपादपंकजे हृदयं वि(बिभ्रदनिन्द्यमानसः । कमले इति नाम कोमल ॥ सुकृतक्षालितकायसुन्दरः ॥१६॥ ततोजन्यजनीकाशो मालेकोमलविग्रहः । माला भूतमिदं यत्र गुणवृंदं विदिद्युते ॥२०॥ पद्मसिंहो रत्नसिंहो जगमिहः सुतोत्तमाः । जाताः कुमरसिंहश्च चत्वारस्च (श्च)तुरास्ततः ॥२१॥ तेषु' संख्यावतां श्रेष्टो (ष्ठो) रत्नसिंहो महामनाः । अजायत ॥ 12 जितात्म(त्मा)नस्त्रीन्सुता नमितौजसः ॥२२॥ तत्पूर्वोऽपूर्व मूर्तिः प्रतिकृतविमदो"भूत्सुमैकः प्रवीणः प्रीतिप्रजा(ज्ञा)रुचीनां गणपतिरपरो वेश्म विस्फीतकायः । धाम ज्ञानोद्धवानामविहत महिमा नाननामोन्नतांगो । रेजे राजीवचक्षः क्षितिपति समितिप्राप्तमानानुभा-.. 13 वः ॥२३॥ दिग्जनीकर्णकुहरविश्रान्तयशसान्तु ते । चन्द्रात्रेयनरेन्द्राणां सचिवत्व मुपागता:16 ॥२४॥ तयोः स विज्ञानविधिमनीषी मनोरमो नान इति प्रतीतः । श्रीभोजवर्माणमुपेत्य नाथं स्वमन्त्रि]मित्रोदयमाततान ॥२५॥ प्रियं वदत्वात्प्रमदामदानां18 श(स)भ्यात्मक14 त्वाज्जगतीश्वराणां । पुमानयं प्राणतया गुणी यो नानाभिधानं सफलीचकार ॥ [२]६॥ यस्मिन्गुणाधारतया प्रदिष्टे विकृष्यमाणे नयकुम्भमुच्चैः । नवाभिषेकामिव राजलक्ष्मी प्रभुश्चिरं कामयते फलाय ॥२७॥ तदा व(ब)हुखलकंबु(बु)जालं पयोनिधि यस्य यशोविसारि । अमंडयन्मण्ड1 P. मानवेंद्रः * P. यस्मिन्नृपेभूरतिशक्रवृत्ते मन्ये तिनाकश्रिय • P. न्द्रद्वयं • P. कमाल • P. समर • P. इच ' P. तेषां P, श्रेष्ठों • The dandas are unnecessary. a P. श्रीपूता * P. उत्पूर्बोपूर्व 1. विनयो P. विश्व 10P. अतिहत "R. Danda is annocessary. ".. यशसास्तुतः MP. मुपागतः "नाश्वं *P. जनानां • P. वसारि
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy