SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 102 EPIGRAPHIA INDICA [Vol. xxVII खलु' राम इति श्रुतः ॥६॥ समुन्नति यस्य पराक्रमाणां महाजने पुण्यजनोपहारी। प्रमोदजालन्तनुते तनुत्री7 कृता' विपद्भयः स धिनोतु रामः ॥१०॥ आसीन्महर्षिः स किलादिवेदी छन्दो विदां काश्यप इत्युदारः । यं जातवेदो विधिभिः सुराणां संतृप्तये हन्त' विधिः ससर्ज[ज ?] ॥११॥ कुशसुनाभ इति प्रथितो सुताविह व(ब)भूवतुरस्य महात्मनः । अपि तमोहरणे तदनुत्तमं शशिरविद्वयमत्र दिवोगतम् ॥१२॥ कुशस्य कौशाम्यपुरे निवासो व(ब)भूव पुण्योन्नतचारुमूर्तेः । अवाप्य साचिव्यमनु(मु)ष्य मौख्यं तत्र स्थिति कोपि पुमान्व(ब)भार ॥१३॥ स कोपि कायस्थतया प्रतीतो मनीषिभिर्मानितशेमुखी(षी)क: । सद्गोत्रमादीनवमाश यज्ञस्तत्काश्यपीभूतमलंचकार ॥१४॥ गवां प्रपंचेषु तनौ शुभायां सुमन्त्रमार्गा9 चरणेषु नित्यं(त्यम्) । श्रियो निवाशा(सा)दभजस्त(त्स) वंशो वास्तव्यतामप्रतिरूप कोटिम् ॥१५॥ जह्ने मनश्चारुतया जनीनां 'महीक्षितां दण्डनयांकुरैश्च । सुविद्यया धीरकुलस्य धीमान्हारूकनामाभवदत्र जन्तुः ॥१६॥ लिपिकर कुलकोटेः कोटरस्यागमानां सुकृतविटपिमूलस्याश्रयस्य द्युती10 ना(नाम्) । अभवदमिततेजा जल्हणस्तस्य सूनुः सुरगुरुरिव भूमो भूपतीनां क्रियार्थम् ॥१७॥ ततो गुणानां स निधिविधिज्ञो गंगा(गङ्गा)घरोजायत IP. किल .P. नास्त्यायति .. वने • P. जालं तनुते वहूतीकृतो • P. जनो ' P. सतृप्तये ' P. यज्ञ • P. रविशशिद्वयमुद्धतताम्मस. Tbo soribe did not indian मल, but it woundded ate on immediatory below it in very small letters. • P. मूत्तिः P. अगधशक्तिः समनुभ्यमौख्यं " P. सेमुशीकः "P. तं * P. प्रपांगोष्ठ " P. वरणेषु "P. जयप्रवंशो MP. कोनि "P. जह्नः ' P. स्य "P. क्रियाहः
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy