SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ No. 19) AJAYAGADH STONE INSCRIPTION OF NANA ; V. S. 1345 101 2 भर्तु ॥१॥ पिण्याकपिण्डमिव चण्डरुचिमुरारिगर्मोवर्द्धनाच[ल]मलंकृतवान्कराने। प्रेमोत्कवल्लव-जनीजनिताद्भूत[श्रीः] श्रेयांसि वो दिशतु गोगणदृश्यमानः ॥२॥ आखेटनर्मललितं विदधन्ह (द)रिवो गोपीकठोर कुचगुं(कु)ठित शायक3 श्रीः । कामातुरोत्तरकुरङ्गवधू[विला]साच [न्ध]न्कुतूहलतया धियमादधातु ॥३॥ मज्जप्त्समुज्ज्वलतनुर्भवभारभेदी यो वेदवृन्द"मुदधाविदमुज्जहार । सं(शं)खासुराशुहरणः किल मीनरूपी देवः श्रियः पतिरसं (घ) भवतां विहन्तु ॥४॥ संवतविन्यस्ततटे जलानां रेमे निधौ यः खलु योगयुक्तथा । जगद्गतिः संस्थितचिह्नुचिश्री. स वो विभूति कमठः करोतु ॥५॥ क्रोडीकृत्य विसा (शा)लनिष्ठुरतरां दंष्ट्रां वह बहो मूत्तिम्वि(ति वि)"स्तृतधर्मकर्मनियतिर्वाशो' (सो) पियां माधवः । औद्यात्पिण्डितपंकपेशलरुचिम्बि (चिं विश्वंभरा5 मुद्दधे सं(शं) वो" वर्द्धयतां स विश्ववश(स)तिनित्याधिनाशोदिताः (तः) ॥६॥ सुमेह शृंगाग्रनिविष्टरश्मेः सहस्रमानोः श्रियमाददानः । सुदानवांतोत्तलितः। करायः स वो नृसिंहो दुरितं भिनत्तु ॥७॥ शुक्राक्षिविक्षेपमिषाद्रिपूणां निरूपयनीति मिवामिताभः । व(ब)-22 6 लिप्रमादोद्धव वर्धमानः स वामनो मे(वो)भ्युदयं ददातु ॥६॥ द्विजकरे क्षितिम क्षत शासनो दधदनुवकृद्रिपुयोषिताम् । जययशोभवनो (नं) जयति प्रधीः स परशुः 1 Prineep roads असौ कृतवान् •. वल्लर •. श्रीस्वेद •p. व्वों • P. करोर • P. गुण्ठित ' P. कामातुरान्तर P. विपक्षात • P. आतनोतु " P. मज्जत्स्थ "P. सुहरण " . निष्ठुरतरान्दन्तान् "P. मूतिब्धि "P. वासों "P. पङ्कपिशलरुचियि P. मे . " P. वसति " P. तः P. शुभ्रंनुशृङ्गाम्बनिविष्टरश्मिः 12. वप्रोतुनितैः - There is a hatapada sign after • P. प्रमादाद " P. माकृत * P. 'द्वतकृद्रिपुयोषिताम् ॥ P. दुग्ध
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy