SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 104 EPIGRAPHIA INDICA [VoL. XXVIII नसारशोभाधिकेन रूपेण मनोनुहारि ॥२८॥ विहारिणी यस्य दिगंगनाभिः समं समृद्धा श्रुतवृत्तवृत्तिः । मरुद्वधूभिः किल कर्णपूरीकृता मुनिभ्यो मुदमादधाति ॥२६॥ नवेन्दुसंकाशतनुप्रकाशः प्रकाशय(यन्) सत्कुमुदो(दो)घमुच्चैः । मनोरम स्वान्महनीयदेहः पृथ्वीध16 रस्त तनयो रराज ॥३०॥ अवेत्य पोतं भवनीररासौ(शौ) समुत्तिती!(ए) दयितं श्रियोमुं(मुम्) । स मुक्तये पुण्यत रानुभावादाराधनी वृत्तिमलंकरोति ॥३१॥ समीक्ष्य संसारसुखं पटीयान[I]पातरम्यं विषयानुसारि[*] मुमुक्षुरात्मोदयमिद्ध कीर्त्या वि(बि)मति सत्तुंडसरो17 रुहेण ॥३२॥ अथ सुललित (बु)द्धिर्नान एष प्रभावी जयवति जयदुर्गे कोत्तिहेतोः कलावान् । सुरचितहरिदेहं पैत्(त्र)मेतद्गुणज्ञः प्रविततनयजालोकारयत्कृत्यवेदी ॥३३॥ माननीयो मति(माननीयमति) नः प्रतिमीकृतकेशवं(वम्) । प्राशा(सा)दं स्थापयामास पितृवि18 [श्राम]हेतवे ॥३४॥ यावन्नगा वशु(सु)मती मरुतां कुलानि रत्नाकराः शशिदिवाकर दीप्तिद्वंदम् । तावत्स पुण्यवसतिर्मनुजो विधातु विम्सा' (र्वेश्मा)धितिष्ठति सुरोत्करमाननीयः ॥३५॥ अमरकविरना ङ्गलंकारसारां पटुपदलप19 निीयामेष] शिष्टस्थविष्ठः । अवयदुरुगुणाङ्क: संभृताभिज्ञसंज्ञः । कृतिकुतुकम भीप्सुर्वाक्पटी चित्रवर्णाम् ॥३६॥ क्षणदेशेक्षणगतश्रुतिभूतसमन्विते । संवत्सरे शुभेलेखि वैशाखे मासि सद्दिने ॥३७॥ अङ्केपि ॥ सम्व(संवत् १३४५ समयो वैशा[खः . . . . .] ॥३८॥ परस्परं प्रीतियुजौ प्रियम्व(यव)दो सुमैकनामान्ति]र नाथवल्लभो। नयेन युक्तौ भुवने यशस्विनौ स चम्पकायान्तनयावजीजनत(त्). ॥२४(३६)॥ कायस्थवास्तव्यान्वे (न्वये) प्रतोलिकान्वितजयपुरदुर्गाधिपठकुरश्रीअयो"सुतपंसुहइ2 1 P. सदा स यज्ञः .P. रंतं • P. नायात • P. फलानां • P. विश्नो • पतिरनन्यो ' P. अचयदुरुगुणार्कः • P. पदी • P. सुतौ सुकर्मोत्तर 10 P. थांते "P. सुयो "F. दू
SR No.032582
Book TitleEpigraphia Indica Vol 28
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1949
Total Pages526
LanguageEnglish
ClassificationBook_English
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy