SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [VoL. XXVI. 20 यमोद्या । यत्रांगणे महितपुण्यफलैकगम्ये कस्तूरिकाद्यगणितार्थ्य'गणं निरीक्ष्य । विहहणो21 भवदनंतपदार्शवादी सर्वोपि सा जति कामपुरी पृथिव्यां [1] भक्तोखरस्य तनयो महि22 तोबदेव'स्तस्याभवज्जगति जंगमपारिजात: [[*] सौंदर्यसीमपरिभूतजयंतकी23 तिविण्यनिद्भुतनवीनमृगांकमूर्तिः ॥ वेश्यांगनायितविरोधिधरातकेंद्रो बाहुप्रताप24 विभवादनदेवभूपः । भूत्वा तुरुष्कनृपतेस्मगरे सहाय: कर्नाटसैन्यमसिमावसखो 25 व्यनेषोत् ॥ उदंडवृत्तिविभवात्रिपुरीमिवेशो यो जग्गवागमुखवेरिप(पु)राण्यजैषीत् । सं26 जीवनं सुरवरदिजपुंगवानां जागर्त्ययं जगति चोडकुलाब्रदि(दे)वः ॥ भाग्योन(ग्यत्रोतः सुक्कत27 वान् सुरविप्रवर्यविश्वासविस्तृतसमस्तविभूतिभेदः । श्रीविश्वनाथचरणार्चनसक(क्त)भक्तिभृत्यु 28 जयो जयतु चोडकुलांन(लाबोदेवः ॥ श्रीचक्रवर्तितनयामिरुगांबिकां यः सूर्यान्व वायसु Fourth Plate; First Side. 29 कतैकफलं सुशीला(लाम्) ॥ (1) पिंगँडिभूपसहजा ललनाललामभाग्योव्रतामुदवर [हिरि]जामिवेशः ॥ 30 श्रीवीरभद्रनृपतिर्भवनैकवीरो यस्यात्मजत्वमगमद्रविम(व)शदीपः । सोयं विनिर्जित समस्तवि31 रोधिभूपो जागर्ति चोडकुलमंडनमन(मन)देवः ॥ येनैव भूविदितमतिलिसीनि सर्वानिर्जित्य दक्षि32 बदिगीश्वरवैरिभूपान् । तत्पट्टनावरणमध्यगताच नम्रास्मन(संरक्षिता दशसहस्रमिता विपचाः [*] IRead °गचितार्थ Read °पदार्थ + The Telugu numeral figure 3 indicating the number of the plate is inscribed between the letters de and . The anusvira is inscribed at the beginning of the next line. The syllable it is written below the line.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy