SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ No. 2. ] RAJAHMUNDRY MUSEUM PLATES OF TELUGU CHODA ANNADEVA. 43 6 धनो नृपाल: । साक्षाहिरीशमिव यं विबुधा[:*] स्तुवंति धर्मेकमूर्तिमरिगंडरगंड कीर्ति(तिम्) [*] 7 गंगाधरादिरुगमाविकया समेतासौभाग्यशौर्यमहितोजनि कामराजः । यचंद्र8 चूडचरणांबुरुहकभक्त्या भक्तीश्वरायमगागुवनेषु पश्चात् [*] प्रति युवेव गु- . 9 लडिपुरस्य शूरान् यो बोगगदियवनाधिपतीनजैषीत् । प्राची च कोप्युल पतिहिशि 10 येन पंचधारांगणे गजपति जयताभ्यषेचि ॥ शूराग्रणि(णी)भरणिपाटिपरोसमीप यः शि(सिं)गil भूतळपतिं कद[ने] व्यनैषोत् । यस्तेजमा च पेड(द कीडपुरौसमीपे रक्षोयनान् दबुरुखानु12 मुखानज(ज)षोत् [*] येनैव सूरवरपट्टनसंनिधाने वीराबवोतन्पतिर्विजितो विनो दात् । तस्याग्रहीत् कर13 सरोकहमनेमांबा भक्तीखग(र)स्य गिरिजव शाकमोळे: ॥ भनीखरोयमथ निर्मित वानुदाराम14 जु(ज्ज)भमाणविभवां पुरमात्मनाना । या पुण्य शोलमनुजाश्रयण ज(ज)गत्यां कस्वार. नामक Thirl Plate; Second Side. 15 मनिय्य'तरापराभूत् ॥ आंध्रावतंसमिह कामपुरी प्रसिद्धा विस्तारिसर्वविभवा मुक्तक18 भूमिः । [जि]त्वामरेंद्रनगरी क्षपितात्मपुण्यामुज़ु(ज)भने सततसंचरदन(दब)दाना । हर्येषु य17 7 निशि निर्भरकामतंत्रकांताकुचातरगम्भृगनाभिरेणौ । नित्यं चरन्मितगुरप्यभज ककिभा18 4 5(ध्रु)वं जयति कामपुरीयमुयाया॑म्) ॥ यथानुवौथि विचरवरुणोदयादिवेकास सूचि19 तशिवार्चनकर्मयज्ञः । घंटारवः शृति पधेन मनः प्रविश्य तत्राप्यचं हरति कामपुरीI Read नीयः * Rearl fat.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy