SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 206 EPIGRAPHIA INDICA. [VOL. XXVI. 18 रिपतिमिरनिकरी दिनकर इव वईमानतेजोराशिरशिशिरप्रतापसन्तापितातिदृप्तसपत्नयन: शार्ङ्गधन्वेव प्रियसत्यी17 तिदूरविक्षिप्तनरकीपद्रवाशकः शङ्कर इवाभिनन्दितपार्वतीयजनी जनोदितसहजपुरुषकारा तिरेककरदीक18 तप्रातिराज्वभूभृदुल्करः(र) ऐक्षि कृपाणपाणिरपि रिपभिरभिभवोद्भूतभयसंभ्रान्तनयनैयनैपुण Second Plate. 19 साफल्यप्रकटीभवत्पुण्यसम्भारो भारतीमाधुर्यसमानन्दितसकलप्रणयिजनो जननीचरणार20 विन्दवन्दनसंवहितकीर्तिप्रतानीतनुतनुशीभाभाविततरुणीजनमनःप्रसरस्मस(म)धिगताशेषमहा शब्द21 महासामन्तबीजाईकम्मनिवात्मीयाभत्रि(वि)पुरोहितामात्यजनपदयुवराजराजस्थानीयप्रमा बला22 धिक्कतोपरिकविषयपतिशीरिककदुस्माधसाधनिकचीरीदरणिकवैक्षेपिकचारभटादिसमस्तराजपु रुषा(षां)23. स्त(स्त)निवासिब्राह्मणोत्तरान्वणिनहत्तरकुटुम्वि(म्बि)नस्ममनुबोधयत्यस्तु वविदितं यथा मया स्वभुज्यमानपच्छ24 चोप्राव(द)शिकपूर्वप्रसिइदधिपद्राभिधानग्रामस्म(स्व)सौमापर्यन्तस्माघाटश्च तत्र चाघाट नानि । यत्र पूर्वती वर25 सोयी नदी दक्षिणतचोरणाणकाभिधानो “ग्रामः पश्चिमतस्मेण्टूरकग्राम उत्तरतोपि बाडाणकग्रामः 28 सेढाखाका चग्रा(चाग्र)हा[ः।*] एवं समस्ताघाटपरिच्छिन्नः श्रीभिलमालवास्तव्यतच्चा ___तुर्वेद्यसामाज्यवा27 सगीत्रच्छान्दीगसब्रह्मचारिब्राह्मणभट्टखामिकाय कुलचन्द्रपुचायीदकातिसर्गेण पुथस्नानविधी 28 दत्तो बलिचस्वैश्वदेवाग्निहोत्रब्रह्मक्कयो'सर्पणार्थं मातापित्रीरात्मनश्च पुण्ययशोभिचय [i*] अतोस्थे(स्यै)नं भुञ्चतो न के 1 Read either krityoo or kriyoo.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy