SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ No. 27.] SIX SAINDHAVA COPPER-PLATE GRANTS FROM GHUMLI. 205 3 लितसगर्वशत्रुसामन्तसौमन्तिनौवदनारविन्दद्युतिः प्रलयकालविजम्भितज्वलनज्वालावलौकल्पा नल्यप्रसर4 प्रतापः स्वहृदयसमोहितहितविभवदानहेलासमाह्वादितसकलसुहल्लोकः समररसभरधरोडु रोजितजित5 प्रणतवैरिशिरोरत्नघृष्यमाणस्फुरचरणनखमयूखखचितपादपीठप्रान्तः करवाल(ल इ)वापवर्जि तसहजकल6 इशङ्कः परिवाररक्षानपेक्षितस्पष्टदृष्टशक्तिरनष्टाभिमुखापतहिपक्षक्षतिष्विहामूलप्रणतोत्तरोत्तरप्र वृद्धा7 ग्रशालिथीमत्सैन्धववङ्ग (वंश)शेखरः स समधिगताशेषमहाशब्दमहासामन्तश्रीमदमाक: [*] तस्य जननमस्यचरितवंद्या8 निन्द्यहिजसमूहमोहहारिहारिवृत्तपालितप्रजासमुद्भवच्छरच्छशधरकरनिकरधवलयशोराशिराशिषां पर9 मविसंवादि स्थानमास्थाननिविष्टेष्टसामन्तचक्रक्रमरक्षादाच्योदय(द्य)यापिकीच॑मानकीर्तिः साक्षादिव धर्मः(ो) 10 मूर्त्तिमानिव निजजनपदपुण्यसम्भारः सकललोकपरिशुदिहेतुस्थिरसरस्वतीसङ्गतिसेव्यतया सुचिरमच11 लितमर्यादी नतिजलोपिलोपितदुष्टचेष्टितः समुद्रकरणिमुद्दहवणेषु च चापघटितरटटनि नियत12 गुणसनिमार्गणगणप्रीत्मारितारातिरुन्मीलितमलमूलदुवरितपरिणामी रणरणकदानदक्षचक्षु विक्षेपो 13 विपक्षनारीणां श्रीराणकम्मुतीभवत्त' स्यापि चापिरिपुसार्थकदर्थनासमर्थप्रोत्सर्पदुस्साहसभरों भरत इ. 14 वाचलदुचितसमाराधितरामी भारतमल्लत्चि()तीयपार्थ इवापार्थकीकंतजगदुदितकीर्त्तिदुई रधनुर्द्धरी की15 दर इव सततरुधिरपानकरणास्फुरणीकृतदुश्शासनीसक्कदुपहसितदुर्योधनश्च सर्वतः स्वगतः समुत्सारित 1 The usual punctuation mark at the end of the sentenoe is omitted here. Read -utsäha-bharo.
SR No.032580
Book TitleEpigraphia Indica Vol 26
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1945
Total Pages448
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy