________________
71
EPIGRAPHIA INDICA.
[VoL. XXIV.
17 जनं कर्तुमागतः ॥८॥ अन्यासक्तीमुंदुभिहरिभौरिव तदा भक्तः ॥ जलतापयोग
पाकात्तप्तैरपि मोददानपरैः ॥२॥ सभाजनैः सुभाजनरनेकवस्तुभिः 18 स्तुतैः ॥ सभाजनैः सुभोजिता हिवारमित्यहर्निशं(शम्) ॥८॥' अथान्येद्युम्तुतीयस्त्रि
न्याम सूर्य ग्रहोदये ॥ महाराणाजगसिंह: कांचनस्य तुलां व्यधात् ॥४॥
बेदव्योममुनींहदे (ब्द) शु19 चौ सूर्यग्रहतुला(लाम्) ॥ महाराणाजगसिंह: कांचनस्व तुलां व्यधात् ॥५॥
ओंकारेशसमीपनार्मदतटे श्रीराणकर्णामभूरारुढं खतुला हिरण्यकशिपुव्यूह
विभज्य ख20 य(यम्) ॥ नैवं पूर्वमकारि तेन सुभगो भूत्वा वृसिंहः पुनः प्रोत्या भूरितया . पलान्यगणयन् द्रदिजेभ्योग्यदात् ॥८६॥' वेगाधारणती भवेदिदमही दाखं
कुलौनस्य तह(१)21 ध्वा() वा(बा)लमथो हिरण्यकशिपं कृत्वा खरष्वा स्थितं(तम्) ॥ वैलोक्यां च रहे
यह तित] इतः संप्रापयन् श्रीपतर्वा(बी)हुस्तंभसमुडवो विजयते श्रीमन्मृसिंह:
प्रभुः ॥८७॥' भास्वान्त्री(छौ)मनग22 सिंहस्तुलामारघ यहाधात् ॥ स्वातिवृष्टिं ततो मुक्ता न स्युजकोछ(छ)वः कथं
(थम) ॥८॥ जगसिंह महाराज चिंतनादधिकप्रद ॥ चिंतनावधिदाता कि
क ते चिंतामणिः समः 23 ॥८गजबभूतपूर्वेयं धनुर्विद्या विराजते ॥ स्वयं लक्षाणि गर्छ(च्छ)ति रह
स्थानपि मार्गणान् ॥८॥ न कि चापलतासक्तो न परान्नखमार्गणः ॥
कदापि न गुणछ(च्छे दौ 24 कौशस्त्वं धनुर्धरः ॥१॥ कन्यासंपदमास्थाय तुलारोही प्रभाकरः [1] शुचेरमा
समासाद्य जगतसिंह महीपतिः ॥८॥ जगसिंह महाराज तुलास्वर्णमिषात्तव ॥ 26 सिंहौजभयतो भानुमन्ये त्वां शरणं गतः ॥2॥ तपनग्रहणे जाते तपनी यातला
न कि(किम) ॥ अकरोत्तेजसा दिक्षु जगसिंहः क्षमापतिः ॥४॥ अथ दृष्टा तुलावेदीं शिलास्त
1Metre: Anushtubh. IMetre: Upagiti.
The medial u in su is represented by a more stroke. • The syllable seems to be engraved over an erasure.
6 Metre: Pramanika. • First tim was engraved which was then corrected into sim. 1 Metre: śārdūlavikridita,
Read grihe. • The expression means Sucheh Jyéshtha-māsasya Aman Ama-tithin the fifteenth of the dark fortnight of Juhthe). on which day Jagatsinha actually ascended the scales; and it also means fuchih grishmasya ramani lakalmith, (the wealth of summor) in correspondence with Kanya-sampal (the wealth of the sixth sign of the zodiao) of the first pida. [See p. 62, n. 3 above.--Ed.]