________________
No. 11.)
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
73
8 क(ब) पृथ्वीनाथ नवग्रहा इव इयाः संपौडयंति हिवः(षः) ॥६॥ धारयंतः
श्रुतौरुचः शिवं प्र(प्रा)यमहामृगाः । सद्देगस्तिमितखाता हरयो मुनिवद्ययुः
॥७॥ एतादृशान् पुरस्कृत्य तुरंगान् भूपति9 व्रजन् ॥ न वासवं दानीतं कुरुतेन्यं नरं कथं (थम्) ॥७॥ कंपत शत्र
नाथास्तदनु तदव(ब)ला: सागरांता ततोधिः शेषः कूर्मों वराहस्तदनु च
गिरयो दिग्गजेंद्राः सनाथाः [*] किं किं जातं किम10 तद्भवति जगति हान्योन्यपृष्टास्तदोचुमीधातुस्तीर्थराज जि[ग*]मिपुरजनि श्रीजगसिंह
भूपः ॥७२॥ संगत्योदयसागरस्य सविधे सौधे खकीयेते कैलाशा(सा)धिक
कांतिपूरकलिते 11 भूपोवसत्तहिन(नम्) ॥ यचयं नृपति पयोनिधिशयं पनापतस्तं जना जानंति
मा समानमेव सततं श्रोसेवितांघ्रियं(यम) ॥७॥ प्रमानानि समानानि
विमानानोव रेजिरे । शि12 विराणि ततस्तेषु नृपा देवा दवावसन् ॥७४॥ स्थिं (स्थि)वापरषः(धुः) सुदिने
व्रजपवस्तीर्थ महाकालनिकतनं गतः । पतिको मुक्तिददर्शनां तां सेव्या
सुरेंद्रादिगौ(गि)[रौ*]शवंद्यां(द्याम्) ॥७॥ 13 शिप्रा समासाद्य सुपापहंचीं सात्वाथ दत्वा(चा) बहुशी द्विजेभ्यः ॥ दृष्ट्वाप्यवंती
मवमत्य तत्पतिं मार्गादगालोकभयं वितन्वन् ॥७६॥' गतीथ मांधासमोपनर्म 14 दातट कियद्भिः सुदिनम(म)हींद्रः ॥ को वा पृथिव्यां भवतीदृशः परी
मायुद्भवो य: पथि रोधमाचरेत् ॥७७॥ गंगां समानीय सुपापसागरं कुलं पुनाति स्म भगीरथो नृपः ।
15 सेनां तथैवैष जगत्प्रभुनयन् पवित्रयामास सुपापसागरं(रम्) ॥७॥ नर्मदोत्तररोध
स्मु शिविराणि क्षमापतेः ॥ ओंकारेश्वरपर्यतं कावेरीसंगतोभवन् ॥७॥ 16 महाराणाजगसिंहो राजपुत्राश्च सर्वशः ॥ वाकावेरिकासंगे साताः सौख्यं समा.
गताः ॥८॥ इत्यं सर्वो(३)पि संतुष्टाः सात्वा दत्वा(चा)प्यनेकपः ॥ अथ राजा नृपालः स्वैर्भो
IMetre: Sardalavikridita.
* The syllable seems to be engraved over an erasure. • Between these two byllables, there is to be seen engraved an unfinished letter. Probably the engraver first intended to write dya here. Motre: Anushtubh.
• Metre: Sragdhară. • The syllable is engraved over the line.
Metre: Upajati.