________________
No. 11.
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
15
28 भायोदिता(ताम्) ॥ देवा नागा मनुखेंद्राचक्रुरुग्रेच मिथः ॥८॥' हा त्वाम
नुरागिणीव व(ब)हुधा रामादिकौतिः सिता भूप त्वत्कृतपांडुरातुलतुलास्तभाय
व्याजतः ॥ नौत्वोच्चै27 सुधातला करयुगं संमेलयंती मिय(घ)स्वामालिंगितमुत्युका प्रतिपलं स्त्रीभावतो
जभते ॥६॥ रेवामथ प्राप्य सुपुखदाबीं बात्वा च दत्वा(वा) व(ब)हुमो हिजेभ्यः ॥ पर्य(स्य) स्तु
28 तिं भूमिपतिळतानीच्छ्रत्वा यदेतत्सकलो विपामा ८७॥ ये दिव्यांव(ब)रधारिणः
समदृशः सौम्यांगनोपासिता यां गंगामपहाय सेवनपरा: श्रीनर्मदायास्तव ॥ 29 तान्दृष्ट(है)व दिगंबरांस्त्रि नयनांचंडीखरान्सांप्रत रूढा मूर्दनि नृत्यति त्रिपथगा
केनाद्य सा वार्यता(ताम्) ॥८॥. उत्या मगरस्तुरंगममनो यापयान्यवे तवाद
30 मरेखरेण कपिलाभियांतिके पा(प्रा)पितं(तम्) [*] तस्यानुश्रितपापसागरकल
तत्रोग्रदृष्ट्या इतं मातर्दक्षिण जाहवि त्वमधुना तस्यान्वयं मोचये: ॥
स्मत्या पातकमारामि न. 31 गतां दृष्ट्या सुरत्व ददे स्पर्शादेव ददामि विष्णुतनुतां स्नानार्थिने किं ददे ॥
रत्यालोच्य महेखरस्य तनया रवाकरस्यांगना यविन व्रजति त्रपाभरवशात्त
बिनगा नर्मदा ॥१.०[*] 32 ततः सुरेंद्रादिममर्चनीयमीकारनामेश्वरमाशु गत्वा ॥ सर्वोपचारै रचयन् महा(ही)पती
रवैः सुवर्ण स्तुतिमप्यगादौत् ॥१०॥' रेवाया' वनमध्यतः परिपतन् भित्वा(चा). [घसंचं गजं कौलाल
33 श कणान्मुहुः परिब(व)मन् पाथोजसकेसरौ ॥ यावधवहो ह्यनंतजठरेन
प्रापयमा प्रभो सोमस्त क्रपया कुरंगमपि मां तावबयखांतरे ॥१०॥ दिनांतरप्येवममुं प्रपूं(पू)ज्य सात्वा पुरावस्सुमनो
1 Metre: Anushtubh. * The syllable is engraved over the line. .Metre: Sardalavikridita. .Metre: Indravajri. * Read m-aho. • There is an erased vertical line before dra
Metre : Upajais. . This syllable seems to be engraved over an erasuro.