________________
EPIGRAPHIA INDICA.
[VOL. XXIV.
42 सितबीजगसिंहराजामुदेशकलेक(च्छ)वाही सुजनमणिभृतां मेदपाटाख्यनौकां(काम) ।
वाते देषिष्यधर्म स्थिरयितुमनिशं कर्णधारकलिंगो नौचरेवाक्षिपरिक 43 दृढ[कम]ठशिला मखला शेषनाग(गम्) ॥५०॥ पालाने चित्रकूटे मुक्कतपटुगुणे
(ब)धनीकुंभमेलं दुर्ग कुंभखलं किं कलयति भुवि य: शैलकायोतिदानी ॥
भाख44 [गो]परिस्वध्वजपटमिहिरोनेकपो मैदपाठः श्रीमानुग्रप्रभावात्तमवति न किमु श्री
___ जगसिंहभूपः ॥५१॥' भाखांशधरैर्नृपः परितं सत्कुंभमने ज46 गसिंहेन प्रतिभूषितं बहुयशोमुक्ताफलमैडित(तम्) । सछा(च्छा)यं पुरुषार्थसत्पद
महो धर्यादित्यकृतं मेवाडं मुखपालमाप्य स शिवः शक्रादिवाहास्पृ48 1. [५]२॥' सूर्य स्वर्णवितानमेतदुपरि खेतं वितानं विधुं सहयोपरि सगुणे
नियमयन् कौलाद्रिषणे कली । मेवाडे परदानशालिनि जगसिहं नृपं
स्थापयं47 स्वरका](मा) लेछ(च्छ)मदोत्कटोकटभयं ता भवान्या भवः ॥५३॥ देश वाग
इनामक नरपतिः श्रीपुंजराजोजनि श्रीमडूंगरपूर्व कस्य नगरस्वाधीश्वरो
दुर्जयः ॥ के. 48 नाप्यत्र न निर्जितो व(ब)हुमतिः सत्तोषयासं पुनर्यमंत्री सतवान् परामुखमहो
दन्ध पुरं चाकरोत् ॥५४॥ युधिष्ठिरोयं तेनैव विजयेन महात्मना । दु49 निरौ[२] भवहिषु कुतो लेछ(च्छ)पतिः समः [1]५४॥' शत्रुस्त्रीभिः स्वदेण्या
ग्रहणसमये जलेस्ते प्रदत्तः कीर्त्तिग्रामो महीयान्मुलिखितपठितो लेछ
(छ)वरोष्व
60 पि द्रा[क] ॥ कल्पस्थाय्यस्य सौमा कलयितुमखिलां (ब)भ्रमंस्त्वत्तापः काष्ठा
खद्यापि नित्यं दशसु तवगुणर्मापयांतमेति ॥५६॥ त्वदनंत[गु] जाम्ब(ब)दिथति तदनंतः कथि
1 Metre : Sragdhara.
* Sukha-pala is a kind of palanquin, having obtained which Siva is stated to have no desire for any other conveyances.
Metre: Sardalavikridita, • The medials was first engraved short which was made long afterwards. "The anuoudra is very faint.
This verse is quoted by Rai Bahadur Ojhi. (Raj. Itihe., Fasc. II, p. 833, n. 1) Motre : Anushubh.