________________
No. 11.]
51 [त]:
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
स्व[] भुवा ध्रुवं दधे ॥५७॥ दतोभूवधि
52 रसि ह[रे]बांघ्रिदेशे सवंती ॥ शेषस्याहो शिरस्तु स्फुटमणिमिषतः स्फोटकाः 'प्रादुरासन् भूमौ त्वमौलिलोल चमरजपवनैस्तापत्या हि शांतिः ॥५८॥ खामिवर्मा
" विफलं तदवेच्य शेष' शेषवत्तुरभिभ्रां शेष इति भूपेंद्र त्वप्रतापैः पृथुभिरनुदितं छादितायां त्रिलोक्यामत्यू जो
53 र्गदंभा [न्त ] व गुणनिजरानासुवेलं सुमेरोः संतान्ध स्वर्णसूत्राद्वतरविव (व) लयं भवामयित्वायनाभ्यां (भ्याम्) ॥ वेधाः कत्वांचले हे हिमकरकिर रौप्यस्वैच मध्ये प्रत्यब्द(ब्द)
57
54 कीर्त्तिवस्त्रं वयति नवनवं वेष्टनं वारिराशेः ॥ ५८ ॥ दिक्कालान् दश वोच्च नेत्रदशकं जातं कृतार्थं मुहुः शेषं नेत्रयुगं निरर्थकम होविशेन धात्रा शत(तम्) [i]
55 इत्थं चिंतयता चिरं नृपजगत्सिंहं पुनः
क्रौंच कि (च्छि ) दा ज्ञायते ॥ ६० ॥ स्मृतिस्त्व' लच्चोन्म
करा
71
56 षु साधू व सदसि कवि कोषपूर्ण प्रतिष्यः ( ठः) ॥ संध्याभ्वाजी रसेन द्दिजपतिसचिवौ सद्दिधिचैव यद्दद्दार्त्तासक्तः सुधीष्टाविव जगति जगसिंह जीयाः शतायुः ॥ ६१ ॥ हुंकारण कुरंगराजनि
पश्यता हरवंदं तु तदेव जन्मफलभाक् चक्रप्रेमार्क कृष्णाविव वु (बु) धभिषजौ सुश्रुतावि
58 भंगो [ रा ] ज्ञातिराजातनुजविमलधीः
[व] श्या शा डोपिनो भूदाराः सुरवेण तेपि करिणो हस्तेन ते खजिनः ॥ सेव्योष्टापद संचयैरपि जगत्सिंहस्य तस्याधुना वृहस्यैकतृषस्य वश्वकरणे का या स्तुतिस्तन्यतां (ताम् ) ॥ [*]"
सूत्र[धार]. हि भाणा तत्पुत्रः श्रीमुकं (कुं) दो वशसकलकला (लो) भूधराख्यो द्दितीयः ॥ याभ्यां ग्रामः प्रदत्तो हतरिपुनिकरश्रीजगसिंहभूपैर्दत्ती
1 This word has been repeated by mistake and has to be omitted.
1 Metre : Upajati of Vaitaliya and Au pachchhandasika.
Read ranudinam.
Pra is incised over an engraved éra.
Metre: Sragdhar".
• Read °dambha (m) [s-ta]ra. The word searinärga is used here in the sense of milky way'.
• Metre śārdūlarikridita.
• Read karib. A narrow medial is also to be seen joined to ri.