________________
No. 11.]
33 तं न संध्याक्तो न चास्तभा: प्रतापसिंहे समुपागते प्री चरणं परास्नुस्त्रौं ॥४१॥
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
34 प्यनुजेन विष्णुना समाहृता श्रीरिति
[1] ४० ॥ ' कृत्वा करे बहुलतां स्वव (ब) शर्मा सा खंडिता मानवतो दिवचमूः संकोचर्यती मथित्वा -
2
वाहिं
लज्जितः
किमु ॥ भूमौ समेत्येत्यमरेंद्रभू
भृता म्लेछा (च्छा )ब्धिमामथ्य रमा करे कृता ॥४२॥ [ 1 ] सदा क्षमापाः शरि गोधि यस्य करेण सिं
69
35 चंति पदं सुदैव ॥ यं भूपसिंहं नरपालगव्योप्यहो भजंते दयया ब' (व) शौकतं(तम्) ॥४३॥ जातो भूपामरेंद्रााहित गुरुक्क पञ्चापविज्ञचभेत्ता कृष्णोद्दाहो सदासौ द्विज
36 कुलसुगवोः पालयन् (यँ) स्तीर्थसेवी ॥ जातः श्रीमत्कुभद्रांगज इति वनदो वाडवाय मेंद्रान्जि (वि) त्वा स्यामर्जुनादम्यधिक इति पुनः किं नु कर्णोवतीर्णः ॥४४॥ राणाश्रीक
कल
37 र्णसिंह: चितिकुलतिलकः क्षोभयन् [च]ेणिचक्रं सर्वत्रव्य व सैन्यं तुणमिव यन् म्लेछ (च्छ) नाथं मदोग्रं (ग्रम् ) ॥ जित्वा दग्ध्वा सिरोंजाभिधनगरब (व) रं चित्तवहिनिभर्त्तुचक्रे का
न्मृगा (वी) ज
38 ष्ठाः [स]मस्ताः प्रतिरवविल सहुंदुभिध्वानपूर्णाः ॥४५॥ उग्रप्रभावाद्भुवि यत्पदति भूभृमुक्तमदा लुठति ॥ कुलीनभूभृश्चमरीमृगास यं भूपसिंहं चमरैरबी
39 [[न् ] ॥४६॥ जातस्तस्मान्महाराणाजगसिं (सिं) हाभिधः प्रभुः ॥ सौम्योपि सोमभक्तोभूत् युधिष्ठिर इवापरः 189111 भाखां (खा) न् भीमो बलिध्वंसी विनायकः
जगन्माता
40
॥ पू[ज्य]: [श्र]मज्जगत्सिंहः पंचदेवमयः प्रभुः ॥ ४८ ॥ वर्षे वेदाष्टशास्त्रचितिगणनयुते माधवे शुक्लपक्षे पंचम्यां राज्यपीठं कलयति शुभदं श्रोजगसिंहभूपे ॥ दे41 वाः [संतु]ष्टचित्ता दधति सुकवयो ग्रामरत्नाश्वनागान्यांस्तान् संख्यातुमौष्टे दशशतरसनो नैव शेषः कुतोन्यः ॥ ४८ ॥ सद्दशां चित्रकूटे शिरसि विक
1 Metre : Anushtubh.
This verse is cited by Rai Bahadur Ojha. (Raj. Itihs., Fasc. II, p. 753, n. 1)
• Metre : Upajiti.
Cha was incised first which was afterwards turned into ba.
• Metre : Sragdharā.
• The modial was first engraved short which was made long afterwards.