________________
68
EPIGRAPHIA INDICA.
'
24 विधिः ॥ व्यधात्तस्थांतरा भूयाकिं कोइ (च्) मुखदर्शनं (नम् ) ॥२१४ दिने दिने हढोभूतं घोतलाचलचेतसि ॥ खेहं पाकोजवः कुंभो जडं व्यस्का (का) न किं दधे ॥३२॥ मेरो
[VOL. XXIV.
25 देवा न रच्या सुररिपुभयतः कुंभमेदं सुदुर्गं कृत्वा यः कुंभराजो हरिरिव विबभावप्सरः सत्कुलेन ॥ सांतानं सकव्यागमद जितमहोपारिजातमवाख्यं नीयानं नंदनं किं स्वयमिह तव (वा) सोभिषितं च कुंभः ॥२२॥ - चुम्नेछां(छ) धकूपांतरविलविलसजोवनग्राहियेगालोके कुंभराजत्कुलमतुलर सं27 सबो (घम् कालेमिक का प्रतिपचचपले कुंभयंचे निधाय विचाणि वर्ष ) ॥ क्षेत्राणि क्षेमवृत्तान् द्दिजकुलमतुलं जीवयामास वेधाः ॥ ३४ ॥ नेत्रे मौनं च कूर्मं प
28 दकमलयुगे पांडुको चमायां सिंहं मध्ये प्रकोष्ठे गुरुजननमने वामनं संगरेन्धमूर्ध्नि कणं भुवि नरदवने बुद्धमन्यं शकति पद्मा नाघाव
(न्यम् ॥ तारं जग
29 ति जयति को राजमक्षं नृमल्लः ॥ ३५॥ सर्वेपि संतः सुखिनो भवत्विति' न वारिराशीन् चपयन् चमातः ॥ मिष्टाननताम्यवशबुधीन् परान्कुंभोद्भवोप्यद्भुतमा भूत्वानंग: कृष्णपुत्रोपि सांगो राज्यं नापत्तेन भूपोत्र भूत्वा ॥ कृत्वा वश्यं शंबरं राज्यमापहमें मोक्षे चार्थकामे रतिं च ॥३७॥ सोयं
30 ततान ॥ ३६ ॥
मांगम होपतिः स्मरत
31 : चीमांडवावालसर्गे
यवनेश्वर मुदकर व (ब) ध्वा (ड्डा) त्यसप
व (ब)
(डाघो महदखानमतुलं कोका(च्छा) धिपं शंबरं जिल्ला दुर्जयगूर्जरेश्वरमतः कोर्ष्याभि
32 षिक्तो भवत् ॥ ३८ ॥ स शूरः पश्चिमादुद्यन् क्रामन्रकबरः चितिं (तिम् ) ॥ न किं
॥२८॥
होनकरी भूयायाप्योदयमीत (तम् वारुणीं जहौ ॥ भवत्यक बरध्वां
सदोदयोद्भवो भाखान् प्रतापो
1 Metre : Anushtubh.
1 In connection with kumbha (the jar), achala-chitab should be taken to mean earth or clay, for potters generally dig it out for their purpose from the interior (heart) of mounds; and for that very reason it is also cool (fitala).
Metre: Sragdharā.
• Metre : Upajati.
' To make it historically correct, we may arrange this verse as सीयं सांग महमूदखानमतुलं महा.. । बाथो यवनेश्वरं मुदफरं म्लेच्छाधिपं. noted here that the use of baddhva with reference to Mudaphara (Muzaffar) is mere exaggeration.
• Metre : Sārd alumiridita.
• The word Akabaraḥ may also represent Arkavaraḥ for the implied sense.
The word iti is superfluous considering the metre. • Metre : Salini.
दुर्गेशां It may be
.