________________
No. 11.)
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
16 है: कैश्चिहिनै रावणः ॥ देवनाशु नखेन सिंहवपुषा तत्रैव महतस्तस्मानण
सिंह एष किमभूहिजः स रामानुजः ॥२२॥ पा(च)कारवाचो भवतौर
विष्णुस्त17 स्वार्चने यमुचिरं प्रवृत्त: ॥ गुणबुधिभूमिपतीखरो महान् राणा सतोभूदरसौति
वित्तः ॥२३॥ हकारवाच्थे किल कोपवौ सा खेछ(च्छ)जातिः खलु मौरवाचा ॥
प्रवेश्य द18 ग्धेति मौरनामा व(ब)भूव राणा जगतीशिरोमणिः ॥२४॥ परक्षेचौतापि स्व
क्षेत्रनिरतः शुचिः ॥ क्षेत्रेषु क्षेत्रदाता' यक्षेत्रसिंहस्ततोभवत् ॥२५॥ बोछा(च्चा)
म्लेछ(च्छ)प19 तिं वृणस्व पुरुष छत्वान्यभूभृमृगान् विद्राव्य चितिमंडले हिजगणान् क्षेत्राण्य
भोक्तुं ददुः । ज्ञात्वा तान्यवनाविध वषिकान् स क्षेत्रभूपः क्रुधा क्षेत्राणि
खवणानि ता20 नि दयया कि न द्विजेभ्यो ददौ ॥१॥ प्रत्यहं सति सिंहवाहिनी मां
विलोक्य वृषवाहन हरे(रम्) ॥ मां धरिष्यति सदैव मूर्ययं लक्षसिंह
मिति किं वृष व्यधात् ॥२७॥" 21 पुत्रवत्समहासेना' दुर्गा कत्वैव पृष्ठतः ॥ लक्षसिंहो हिषचंडमंडछे(च्छे)त्ताङ्गतं स्वयं
(यम्) ॥२८ युग्म ॥ मकारवाचो विधिरेष विष्णुस्त्वकारवाच्चोथ शिवी
धुकारः ॥ क22 लास्त्रयाणमिह मंति यस्मात्तस्मादभूमोकलनामभृपः ॥ ॥२८॥ श्रीकुंभोगवमेव भूमिवलये
श्रीकुंभकर्ण नृपं गत्यां धौरगजेंद्रमंदगमहो सहाडवा23 नि(ग्नि) मृधे ॥ भौमं च स्मृतिमानयन् रिपुगणो भुक्ति निनाय क्षयं नो
चित्रं तदिहास्ति यत्स्वयमपि प्राप्तः क्षणानस्मता ताम) ॥३०॥' कांत कम जगन्मृद्धि यत्सुवर्णांतरं
1 Metre: Sirdalavikridita.
IMetre: Upajati. * There is a superfluous danda after da.
• Metro: Anushfubh. Abhöktuur daduh is used here for na bhoktuih daduh, the root da meaning here to allow'. .Metre: Rathoddhala. * The anusrára is very faint.
This word seems to have been used here to show that the preceding two verses have got the unity of des cription, and not that they form one grammatical sentence. This mark of punctuation is unnecessary.
10 Metre: Upendravajra.