SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 88 EPIGRAPHIA INDICA. 36 राणाश्रीजगदाद्यसिंहर चितं यमंदिरं श्रीपते राणाश्रीधरराजसिंह विहितं पार्श्वष्वतः ॥ शंभुश्रीगणपार्थमाचलतनूजानां सुधांशुच्छविप्रासादाच्छच प्रा 39 Rare सुपुष्य के स्थितवतः लयानां मिषात्लो (लो) के राणाश्रीयुतरा 37 तुष्टयं कविरिहोप्रोच मकार्षीदिमां (माम्) । ३६ ॥ - राणा श्रीपतिराजसिंह नृपते कौर्त्तिर्नटी स्वैरिणी स्पृ[ष्ट्वा ] मोहमही विधास्यति ततः साई महाविष्णुना ॥ वत्स्यामः 38 किल प(पं) चभिर्भवति यद्युक्तं हि तत्सन्तु (म्मु) खं इंदं स्वैर्भवनैर्ष स ( स ) त्यपि शिवे - भास्येनशैलात्मजाः ॥३७॥' द्रष्टुं देहजमवु (बु) दं हिमवतः श्रीविष्णुसमच्छलात् [VOL. XXIV. तस्यैव श्रीमदपाटे चिरं (रम् ) ॥ राणाश्रीधर राजसिंहऊतसहेवाभिवरचे [[]]देव दधतस्तं तं सुरं तब्सुताः ॥ ३८ ॥ 40 जसिंहयशसा व्याप्तत्रिलोकीतले मायेशी हरिदेव नीलरुचितां भुवि ॥ नाध्य [ चा] वयमेतदंगकसुराः स्यामोनुमेया अपि सूर्य गि 41 [रि*]जा ऐशानतस्तत्स्थिताः ॥ ३८ ॥ देवाः सर्वे सहुणैर्बंधमाप्ता गेहान् जत्वा श्रीपतेः पार्श्वतः किं (किम् ) ॥ कृत्वा शैलीं मूर्त्तिमेवात्र तस्थुः श्रीमान्मं (न्)भुः सहजास्येन चंच्यः ॥४०॥ * धत्ते न चान्धे प्रायः शंभु गणेश 42 राणाश्रीराजसिंह त्वदतुलवृषतः सहृषैकयेन रुद्रः पृथ्यां दत्ता जोधात् सजलघनरवात्दं (इं) तिवक्को गणेशः | सूर्यस्तत्ते प्रतापात् तव भुजबलतखंडिका शस्त्र43 देवी कृत्वा गेहान् सलज्जा अभिहरिनिलयं पार्श्वतः किं निलीनाः ॥ ४१ ॥ * सिंचेन्मां करशा' (शो) करे: करिमुखो मां दृष्टिकर्त्ता रविर्मेधैरित्यमुभौ गणेशन (त)पनौ किं त्वयता 44 पाकुलौ ॥ सिंचेमां विधुमौलिरंध सुधया मां चंद्रवक्ता शिवा सिंचेदेवमुभौ हरो हिमगिरः पुत्री च [ तो ] संमुखौ ॥४२॥ ' लोके यास्ति प्रतिष्ठा प्रतिदिनमुदय लोकया 1 Metro : Sārdūlavikridita. • Read sripath. • Motrer Salini. • Motre: Sragdhara. The medial & is not joined to the top-line. 45 चाकदेष चातुं तां किं निमन्य (वय) प्रतिरजनि जले वारिधेः सामसूतः ॥ भूयो लब्नालुरुघ(घ) अनुदिनमवश: प्रायशो याति वेगाद्राणाश्रीराजसिंह चितिपकुल
SR No.032578
Book TitleEpigraphia Indica Vol 24
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1937
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy