________________
No. 11.)
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
48 मणेः किं प्रतापोपतप्तः ॥४३॥ एकं पुत्रं समुद्रः कलयति इदये वाडवं जीवन:
खैरन्यं ने महशस्तडित इह सुता वारिंदादे)भ्यः प्रदत्ताः ॥ तबिचितो
दि
47 गतान् व्रजति च जवतः प्राप्य दिग्भ्योंब्रिसेवी राणाचौराजसिंहचितिपकुलमणे:
सबतापोपि वः ॥४४॥ राणाौराजसिंह त्वदतुलसुययःसबता48 पाख्यभूषे कर्त(क्त) चंद्रान् सुवहीन् हर बह f[4]धये स्वर्णवा(का)राय दत्वा.
(चा) ॥ पन्द्र(द्र)व्यैर्न कुर्यादिति मनसि भिया तत्परोधार्थमिदोः खर्ड
वधि च तत्तत्सद(ह)शमिह दधत् पातु व49 चंद्रचूडः ॥४॥ राणाश्रीराजसिंहोयं पुषषयविराजितः ॥ भुनेचचयेणेव जीयादा
चंद्रतारक (कम्) ॥४६॥ श्रीमद्भास्करपुषमाधवसुतबोरामचंद्रोडवचौसर्वेख50 [*]भसूनुरभवत्पूर्वस्थलक्ष्मीपतिः ॥ नाथस्तत्सुतरामचंद्र]तनुजश्रीक्वष्णभट्टांगभूलछी
नाथक्वतिः सतां(ता)मधिमुदे भूवा(या)दियं निर्मला ॥४७॥ इति श्रीम
61 बिखिलभूपालमौलिमालामणिमरीचिनौराजितचरणारविंदमहाराजाधिराजमहारा(राणाश्री
[म*]ज्जगत्सिंहस्य पुत्रस्य' राणाचौराजसिंहस्य प्रशस्ती'
52 ॥ राणाशीमज्जगत्सिं है: कप[या] [कयाया हितः ॥ प्रासादेखिन् महाकार्येप्यधि
कारी कत: सुधीः ॥१॥ गुघावतकुली(लो)त्पन्नः पंचोली [च*] कलासुतः ॥
पर्ज()नो नाम पुण्या53 मा भूयात्कार्यकरो हरः ॥२॥ भंगोरातातिराजातनुजविमलधौः सूत्रधारो हि भाणा
[तत्पत्रः श्रीमुक (कु)दो वशम[कल]"कलो भूधराख्यो हितोयः ॥ याभ्यां 54 ग्रामः प्रदत्तो हतरिपुनिकरौजम(ग)सिंहभूपैर्दत्तौ सौवर्णरौप्यौ क्रम[त]
वपाख्यापको मापदंडी [॥श] गणाधीमज्जगसि(सिं)हकारितं मंदिरं शुभ(भम्) [1] ताभ्यां(भ्या)मेव कृतं
1 Metro: Sraydhura. : The medial i is not completely engraved. • The anusvára is very faint. •Metre: Anushtubh. * Read Lakshmi-padah. • Metro Burdilarikridita. ' Better read Jagatsimha-putrasya. • Read prakustih. • Rend kripaya. 10 These two letters are written above the line.