________________
No. 11. J
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
26 इतो भाखान् नवोनो भवान् ॥ २६ ॥ वर्षे वा (बा) गांव (ब) रर्षिचितिगणनयुते माधवे शुक्लपक्षे पूर्णायां पूर्णकामः कनकमणिमयो सत्तुलां शूकराख्ये ॥ क्षेत्रे गंगातटांते
27 निगणमहिते श्रीजगसिंहपुत्रः कौमारे संविधाय स्वजनपरजनाचाकरोत्किं धनाब्यान् ॥२७॥ अवतारमुनींद्दव्दे (ब्दे) मार्गस्य । सितपक्ष के ॥ त्रयोदश्यामथाशी
28 तं ददौ कन्या महाप्रभुः ॥ २८ ॥ दत्वा (वा) संख्याश्वनागैः
वृचावतारो व्यासेनोक्तं नृ
87
29 न्यगजहयमणिदः कल्पवृक्षस्तदेतन्मिथ्येत्युक्तिं नराणां दलयितुमभवस्त्रां मुनिस्तस पादात् ॥२८॥ मुनिव्योममुनींद्दव्दे (ब्दे) तडागांते स्वमंदिरं ( रम्) । राणाश्रीरा30 जसिंहोयं कौमारे कृतवान्प्रभुः ॥ ३० ॥ शक्रः स्वानुजविष्णुमेत्य यदि चेद्याचेत पछि (च्छिदां नूनं चक्रधरादिहापि जलधौ पक्षस्य रक्षा न तत् ॥ मैनाक: किमु सेवते
राणाश्रोराजसिंह त्वमिह भुवि भवन् कल्पकनकमणियुताशीतिसंख्याः सुकन्याः ॥
31 बहुत रस्नेहाय कौमारतो राणाश्रीयुतराजसिंह भवतः
प्रासादवर्यछ (च्छ) लात् ॥३१॥ (ब्रह्मा वत्सहतौ हरेरिव गुणान् ज्ञातुं तव प्रायशः संप्राप्तञ्चतुरान32 नोपि न गुणप्रांत यदा ज्ञातवान् ॥ वी(व्री) डाजाङ्ययुतस्तदास्थित इह प्रायो गवाक्षाननो राणाश्रीयुत राजसिंह भवतः कौमारसौधच्छलात् ॥ ३२ ॥ मूढा यथ वदंति
33 चित्रमखिलं यचि (चि) त्रचित्रितं तन्मन्ये न कुमारमंदिरमिदं किंत्वङ्गुतं प्रेचितुं ॥ आयातैस्त्रिदिवाधिपादिक सुरेई [ष्ट्वा ] मुहुवि (वि) स्मितवित्रोभूय सदा स्थितं स्थि
34 तमहो पातालदेवैरपि ॥ ३३॥ राणा श्रीराजसिंहोयं वाटी (टि) कामता (तो) व्यधात् ॥ वैजयंतमिव चा(प्रा) त तत्र प्रासादमातनोत् ॥ ३४ ॥ विष्णोश्व ( ख ) क्रमिव प्रताप - दहन: श्रीमेदपा
Metre : Sardilavikridita. Metre : Sragdhara.
35 टप्रभोः सोढुं दुःसह एष मानकलितेर्नम्नानुकंपी परं (रम्) इत्थं चंद्रमसा विचिंत्य सुचिरं श्रीराजसिंहप्रभोरुघा ( द्या) ने स्वऊताद 'सौधमिषतो नूनं निवास: व्रतः ॥ ३५॥
Metre: Anushfubh. Read ava-krit-achchha-.