________________
EPIGRAPHIA INDICA.
(VOL. XXIV.
18 क्षेण साम्य (म्यम्) ॥१॥ नंता यो हलिन . बिजेंद्ररुचिरं नो रुक्मिणं हेषिणं
जिष्णो दत्तसुभद्रको व(ब)लरतः सत्यात्मनि प्रायशः ॥ शूरोद्भूतमुतः सदा
नरपति श्रीमागधप्रस्तुतः 19 श्रीकृष्णस्तव मस्तको विजयतां चौराजसिंहप्रभो ॥१८॥ राणाश्रीराजसिंह त्वदतुल
विमला दृष्टिर(ख)व गंगा नो चेल्लेशादवाप्ता कथमिह मनुजं पापमुता
विधत्ते ॥ 20 मूळवाप्ता महशं सपदि करतले पद्मगह करोति प्राप्ता चेदंघ्रिदेश कलयति
स[त*]तं तं नरेशं रमेशं(शम्) ॥१॥' म(म)थन् मां किल मंदराग इह यक्ष्मी
ददौ मत्सुतां तस्मै श्या21 मजनार्दनाय तनुजं चंद्र कपर्दश्रिये ॥ भूत्वा भूपकरः समुद्र प्रति रुजूभन्मथ
स्त(अ)व: पद्माः खा(चा)त्मजमृत्यवाडवकर तज' यशोधोनयत् ॥२०॥
राणाधीराजसिं22 हस्य प्रतापी वाडवानलः ॥ देह गेहं वृणप्राय जहज्जीवनमात्रहत् ॥२१॥ राणाधी
राजसिंहोयं राजते भूमिमंडले ॥ यप्रतापासहः सूर्यो गमनेभूत्महस्त (म)
पात् ॥२२॥ 23 राणाधीराजसिंहेंद्र गुणै हो भवान् ध्रुव (वम्) ॥ सहाननीरदो नित्यं व(ब)लिभाजी
नतानतः ॥२३॥ श्रीमन्नगसिंहनवीनभानोः श्रीराजसिंहः प्रतिबिंबरूपः ॥ चित्र
24 गबाणतोयलोलः प्रकाशकत्तापकरों' जडांतः ॥२४॥ अष्टापदतिरस्कारि सदयं
हृदयं प्रभोः ॥ राणाचौराजसिंहस्य हरिवसति तत्सदा ॥२४(५) चित्तोमेष
वृषः 26 सदा समिथुनः कौल प्रतापन सत्कर्को नानि तु सिंह एष हितभूभृत्कन्यकः
सत्तुलः । सत्यालिः सुधनर्मुखे हि मकरः सत्व (क)भिमौनेक्षणो नित्वं हादशराशिसंगत
1 Metre : Sragdhard. • Read nara-patih. • Metre : Sardalavileridila. • Read Padma. •Readlaj-jarn •Matre: Anushtubh. * Better read °tapa-hard. • Metre: Dpajati.