________________
No. 11.)
JAGANNATHARAYA TEMPLE INSCRIPTIONS AT UDAIPUR.
8 मोमरसिंहस्ततो नृपः कर्णसिंहोभूत् ॥ गुणगणहरिस्त तोभूद्राणाचीमज्जगसिंहः ॥६॥
जगत्सिंहमहीभर्तुः कथं चिंतामणिः समः ॥ चिंतनावधिदातायं . 9 चिंतनाधिकदो नृपः ॥१०॥ राणाधीराजसिंहोस्मात्प्रद्युम्न इव कृष्णतः ॥ यस्य
ह(ड)ष्टया कतार्थाभूत्समस्तहिजसंततिः ॥११॥ श्रीमान् रामः प्रजायां यशसि
नलनृपः 10 सत्यसंधासु पार्थो दाने कर्णः प्रताप प्रकटदिनमणिर्धर्मसूनुर्दयायां (याम) ॥ राणा
श्रीराजसिंहः क्षितिकुलतिलक: [श्री]जगसिंहपुत्रो जीयादाचंद्रतारागणरविधर11 णोक्षौरपाथोधिशैल (लम्) ॥१२॥ वर्षे निध्यंबरर्षिक्षितिगणनयुते फाल्गुनस्य हितोया
तिथ्यां कृष्णाख्यपक्षे सकलनृपमणि श्रीजगसिंहपुत्रः ॥ राज्यश्रीचिङ्गभूतं त्रिज12 गति सुष(ख)दं हेमसिंहासनं सत्सजग्नेधिष्टि(ष्ठि)तोभूत्सकलरिपुकुलत्रासदो राजसिंहः
॥१३॥ वर्षे निध्यव(ब)रर्षिक्षितिगणनयुते मार्गशौर्षेपि शुक्ल पंचम्यामकलिंग
कनक13 मणिमयीं सत्तुलां राजताख्यां(ख्याम्) ॥ राणाश्रीराजसिंहः क्षितिपतिनुकुटः श्रीजग
सिंहपुत्रः कत्वा तत्र बि(दि)जाग्रान्सपदि विहितवान् राजराजेंद्रतुल्यान् ॥१४॥
खछ(च्छ)त्वं नोभय14 व प्रभवति मुकुर रोचना निंद्यजन्मा रक्षित्वं श्रोचिये नी तुरगहषभगोहस्तिनो
ज्ञानहीनाः ॥ वति । ालाकरालो जलमयमखिल तीर्थजातं ततोमं राणा
श्रीराजसिंह 16 भजत भजत रे मंगलं मंगलार्थे ॥१५॥ लक्ष्मौचित्तस्थित यहिजपतिसुष(ख)दं
कंटकासंगशोभं फुल्लन्मित्रं समंतादसुर कु*मधुपैने(4)व सव्यं कदापि ॥ शूरी
त्तापप्रदा16 नं जडकुलरहितं श्रीजगत्सिंहपुत्र श्रीराणाराजसिंहाइतपदकमलं राजहंसा भजध्वं.
(ध्वम्)॥१६॥' यो नित्यं दापयंती त्रिदशतरू(रु)फलान्युश्चक: प्रापयित्वा वैरिभ्योऽ 17 प्रीयमाणो समरभुवि गलान्वंतयित्वा विविक्षन् ॥ तिष्ठयोव दत्तः स(ख)यमित
सुफलं यौ सुत्रास्तयोः किं राणाधीराजसिंह त्वदतुलकरयोः कल्पह
IMetre: Upagiti. IMetre: Anushtubh. • The medial a is not joined to the top-line. • Metre: Sragdhara.
Read °nripa-manih. • This danda is superfluous.