SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ No. 33.) TWO COPPER-PLATE INSCRIPTIONS FROM BERAR. 209 l कोपि] यो हादश । ख्यातानप्यधिकप्रतापविसरे[:*] संवर्तकोर्कानिव । [१३*] येनात्यंतदयालुनाथ निगडक्लेमादपाश्यायतात् स्वं देशं 22 गमितीपि दर्पविसरायः प्रातिकु(कू)ल्ये स्थितः [*] यावं न भुकुटी लक्षा [ट*]फलके यस्योन(ब)ते लक्ष्यते विक्षेपेण विजित्य तावदचिराह(इ)[:*] स 23 गंग: पुनः ।[१४] संधायाशु भी(शिलीमुखां(खान्) स्वसमयाहा(हाणासनस्योपरि प्राप्तं वर्धितव(बं)धुजीवविभवं पद्माभिवृध्या(ख्या)न्वितं(तम्)[*] संन क्षत्रमुदी. 24 च्य यं शरदृत पर्जन्यवर्जरो नष्ट[:] क्वापि भय(या)त(त्त था न समरं स्वप्नेपि पश्येद्यथा [॥१५*] यत्पादानतिमात्रकैकशरणामा. 25 लोक्य लमि(क्ष्मी) 'निजां दूरां मालवनायकी नयपरो यं प्राणमांजलि: [*] को विहान्*] व(ब)लिनो(ना) सहायव(ब)लक: स्पही वि[ध*]ते(त्ते) परी 26 नीतस्तधि(दि) फलं यदात्मपरयोराधिक्यसंवेदन(नम्) [॥१६] विध्या कटक निविष्टकटकं श्रुत्वा चरैर्य(य) निजे[:"] स्वं देशं समुपा27 गतं ध्रु[व]मिव ज्ञात्वा भिया प्रेरित[*] माराशर्वमहीपतिर्दुतमगादप्राप्तपूर्वेऽष्परैः यस्येच्छामनुकूलयां कुलधनैः पा28 दो प्रणामेरपि ।[१७] नीत्वा श्रीभवने "धनो घनघनव्याप्तांव(ब)रं प्रादृषं तस्मादागत(वान्) समं निय(ज)व(ब)लेरातुंगभद्रात. 29 टं(टम्) [*] [स]वस्थ[:.] "खकरस्थितामपि पुन: निश्येष"मावष्टवां विक्षेपैपि चित्रमानतरिपुर्यः पल(ल)वानां शृय (श्रियम्) [१८] लेखाहारसुखो30 दिता(ड)वचसा "यत्व वे(३)गीखरो नित्यं की(कि) करवयधादविरत(त) कर्म ख(स्व)स(म)र्मेच्छया [*] वाघाली[वि](E)तिरस्य येन रचिता व्ये(व्यो) 1 The mark of punctuation here is superfluous. - Read °दपास्यायतात्. • Read यावन्न. • Read सनक्षत्रनि whieh was first omitted is written below the line. • The anusara is superfluous. ig which was first omitted is written below. • Read चिंध्याटे: कटके. Read पूचः परथस्से. 10 Read मनुकूलयन् 11 Read घनाघनघनव्यानांवरी as in the Radhanpur plates. 18 which was first omitted is incised below. WRead नि:शेषमाकृष्टवान्. . u The engraver at first cut a but subsequently caucelled the stroke for medial 1
SR No.032577
Book TitleEpigraphia Indica Vol 23
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1935
Total Pages436
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy