________________
No. 25.]
3 व्यसगोत्राणां हारीतियुत्रायां कौशिकीवरप्रसादलबरायानामा तृगणपरिपालिता
4 नां स्वामिमहानपादानुध्यातानां भगवनारायणप्रसादसमासादितव[र*]
5 धराइलाब्छनेचणचचक्त्रोद्यतारातिमण्डवानाम समेधावमृधस्त्रामप
TANDIKONDA GRANT OF AMMARAJA II.
6 fastanayi चालुक्यानी कुलमलंकरिष्णोसत्याश्रयवज्ञमेन्द्र
7 व भ्राता कुजविष्णुवहंमन्नृपतिरष्टादशवर्षाणि । बेमोदेशमपाशयत् ॥
8 तदाननो जयसिंहस्त्रयस्त्रिंशत् (सं) । तदनुजेन्द्र राजनन्दमो विष्णुवर्धनो नव ॥ त
9 सूनुगियुवराजः पंचविंशतिं [*] तत्पुत्रो जयसिंहस्त्रयोदश ॥ तदव
167
Second Plate; First Bide.
10 रजः कोशिलिष्षण्मासान् ॥ तस्य ज्येष्ठो भ्राता विष्णुवर्धनस्तचाव्य सप्तचिंशतम् ॥ तत्पु
11 जो विजयादित्यभट्टारकोप्यष्टादश ॥ तव्लुतो विष्णुवर्धमष्षट्त्रिंशत्तम् ॥ तब्बूशुभ
12 नुभासो रणविगणनया नीलकण्ठालयानां ॥ सग्रामारामकाणां सललितरम पोर्स
13 पर्दा सत्पदानां (नाम) [1] कत्वा प्रोतुंगमष्टोत्तरशतमभुमग्वीरधीरष्टयुक्तायत्वा14 रिंशत्समां (माः) मां जननुतविजयादित्यनामा नरेन्द्रः | [ २* ] तत्पुचः कलिविष्णुव 15 नोभ्यवर्षम् । तत्सुतो गुणगांकविजयादित्यचतुश्चत्वा
16 रिंशतम् । तदनुजयुवराजविक्रमादित्य नरपात्मजः चालुक्यभीमभूपस्त्रिंशतम् [*] 17 तत्पुत्री विजयादित्यो विषदिन्धनपावकाः [*] स षमासानसौ साक्षादिन्द्रो भोगेन भू18 मिपः ॥[ ३ ] तसूनुरम्मराजस्सप्तवर्षाणि । तत्पितामही (ह) गुणगांकविजयादित्या
नुजयु
तालाधिपी मासमेकम् । तं युधि विनिहत्य चालुक्यभीमात्मजो
19 हमज्ञात्मजः • विक्रमा
पराजस्थ
21 सूनुस्सूनृतवाक्रभुः
नसि
Second Plate; Second Side.
20 दिव्यः अरिनिकरतिमिरदिनकरः हिनदीनानाथबन्धुरेकादशमासान् । ततस्ताल
। युद्दमशधराधीशस्तप्तवर्षाण्यपाद्भुवम्
" [8] farfeta
1 Punctuation mark here is unnecessary. Metre: Sragdhara.
• Mark of punctuation is unnecessary.
4 Metre: Anushtubh.
• Metre: Sārdūlavikridita