SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ No. 17.] JETHWAI PLATES OF THE RASHTRAKUTA QUEEN SILAMAHADEVI. 107 25 सा स्थानं जमा मामरं ॥ [17* ] येन खेतातपचप्रहतर विक स्त्राततापासलीलं जम्मे नासीरधूली 26 धवली (लि) तशिरसा वल्लभ (भा) ख्यः सदाजौ [1"] स श्रीगोविन्दराजो जितज-मदहित से वैधव्य हेतुस्त 27 स्यासीत्मतुरेका' चणरणदलित (ता) रातिमत्तेभकुम्भ: ॥ [18* ] तस्यानुजः श्रीधु (धु)वराजनामा मह (हा) नुभावो 28 प्रत प्रत (ता) प: [*] प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बलर्क वपुर्बभूव ॥[19*] जते यत्र च राष्ट्रकु (कू) ट 29 [ति ] लके सङ्गपचुटमणो' गुर्व्वी तुष्टिरथाखित्वस्य जगतः सुखामिनि प्रत्यहं [["] सत्यं सत्यमिति प्र 30 श(शा)सति सति मामासमुद्रान्तिकामासोद्धपरे गुण (णा) मृतनिधौ सत्यव्रता धिष्ठिते ॥ [ 20* ] शशध 31 रकरनिकरनिभं यस्य सुन्दरीनिव 32 है: ॥[21*] हृष्टोन्वहं योथि (र्थि) जनाय नित्यं सर्व्वखामानंन्दितबधुवर्ग:" [1*] प्रदा प्ररुष्टो' हरति Second Plate; Second Side. प्राणान्यमस्य (स्या ) पि नितान्तवीय:' [ ॥22"] रक्षती (ता) येन चतुरंभोधिसंयुतं [*] लोकाना ( नां) कृता तुष्टिः परा हृदि [ ॥23 * ] योसौ प्रसे(सा) धितजगत्र (च) यसारदुगो" गंगौ 35 घसन्ततिनिरोधविवृडनीत्तिः 2 [1*] "ग्रामोकृतोव्रतवृषाङ्कविभूतिरुश्चेष्यंत तंतान" धगात् निश्शेष (षं) 34 राज्यं धर्म्मण यशः सुरनगाग्रसानुस्यैः [*] परिगीयतेनुर ब्लैर्व्विदधर- ' 33 स्म परमेख 36 [र] तामिक: ।[ 24* ] तस्य परमभट्ट (हा) रकमहाराजाधिराजपरमेश्वरश्रीमदकाल37 [व] [देव] प (पा) दानुध्यातपरमभट्ट (हा) रकमहाराजाधिराजपरमेश्वरधार (रा)वर्ष 38 श्री ध्रुवराजदेवस्य महादेवी सर्व्वलोकाश्रयविष्णुवर्धनश्रीविट्टरसराजदु 1 Read 'कुनुरेकः ● Read जाते. • Road रक्तैर्व्विद्याधर ● Road वेगात्. 11 Read if 13 Read T 2 Read बालार्क. • Read चडामयौ. • Read सर्व्वखमानन्दितबन्धु • Read बी. 11 Road कोर्त्तिः. 14 Road व्यंक्तं ततान. 7 Read प्रादात्प्ररुष्टी. 10 Read धर्मोय.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy