SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 106 EPIGRAPHIA INDICA. [VOL. XXII. 12 स्त्रमश्रान्तमप्रतिहतन्त्र'मपतयनं [1] यो वनभं सपदि दण्डबलेन जित्वा राजाधिराजपरमेश्वरता13 मवाप [*] भारीतोविपुलोपलावलिलसबीलोमिमालाजमादापालेयकलहिता मलशिलाजा14 लात्तुषाराचलात् (0) आ पूर्बापरव(वा)रिराशिपू(पु)लिनप्रान्तप्रसिद्वावधे येनेयं जगती खविक्रमबले15 नैकातपत्रा' कता ॥[10*] तस्मिन्दिवं प्र]या ते वनभराजे चतप्रजाबाधः [] श्रीककरानसूनुर्महीपतिः क16 ष्णराजोमूत्] [11] यस्य सभुजपरक्रम नि:() शेषोत्सादितारिदिक्कक्र 10) कृष्णस्येवाकृष्णं चरितं Second Plate ; First Side. 17 श्रीववरजस्य' ।[12*] समतुततरमप्रहहरेणूई रुहरविकिरणं [1] ग्रोभेपि नभो निखिलं 18 प्राहदालायत स्पष्टं ।[13] दीनानाथप्रणयिषु यथेष्टचेष्ट समोहितमजसं 100 तत्क्षणमकालव19 षों वर्षति सर्वार्तिनिवपणं ।[14*] राहप्पमात्मभुजजातबलावलेपमाणो विजित्य निशितासिलता20 प्रहारः [*] पालिध्वज वलिशुभामचिरेण यो हि राजाधिरानपरमेश्वरता' ततान ॥[15] क्रोधादुत्खातख21 प्रस्तरुचिचयै समानं समंता जादुहत्तवैरिप्रकटगनघटाटोपसंचोभदछ ।) शौर्य 23 स्कारिवा' भयचकितवपुः का[f]° दृदेव सद्यो दर्थमातारिचक्रक्षयकरम गमद्यस' दोईण्ड23 (क)पं ॥[16] पाता यचतुरं()बुर(ग)शिरशनालंकारभाजो भुवस्त्रय्याश्चापि तडिजामरगुरुप्राज्याज्यपु(पू)24 जादरः 10 द(दा)ता म(मा)नभृदनोंर्गुणवता योसौ थियो वनभो भोतं स्वर्गफल(मा)नि भूरितप 1 Rond प्रतिहलाई • Read खभुजपराक्रम. 17 Read त सतान. - Read कापि. • Road प्रसिद्धावधयें.. • Read राजस्थ. • Read समन्तादानात. Read 'यस्य. • Read पी. • Read °चना • Read वर्गों.
SR No.032576
Book TitleEpigraphia Indica Vol 22
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1933
Total Pages408
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy