SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ No. 9.] 7 8 9 10 11 12 13 TWO PARAMARA INSCRIPTIONS. चमूसंघ दर्पोत्कटाः सामन्ताः कटकाग्र - ~ -[॥5॥*]--> नेचैर्व्वेतालेः स्नातुकामै - रवि (धि) गततला स्तस्य युद्धस्थलीषु । दोह्डोचंडखड्गाइतकरटिघटाघोरकंकालकूलाः सद्यः कीलालनद्यः स्फुटितनरशिरः पङ्क --~-- - [॥e॥*]----~--UUU [उद्य] ठपीठस्फुटविगलदसृक्सि 211^ --0 तसंग्रामरंगः | राजा श्रोमुंजदेवः समवनि जतिनां वां (बांधवो यस्य कोर्त्तिः कुंजे कुंजे गिरीणां प्रकटितपुखकं गीयते किन्नरोभिः [॥ १० ॥ * ] [A] कातरेण मनसा वां( चं) चत्फणामंडलः । लेभे(S)नंतरमेव सौस्थ्यमतुलं तुच्छाभवद्यन्नमहो त्वंगतु (तुं)गत्तु (तु) रंगनिष्ठुरखुरचोदोहतैः पांशुभि ॥११[॥*] मुंडा(शुण्डा)रा डाकिनीनां [1]0000 पराक्रम. --~-- [] तकरटिघटाः सत्वरं जित्वरंग । येन्या (ना)दीयन्त मूर्ध्नि स्फुरदसिसलिलं पातयित्वा रिसैन्धे ग्टड (ध) स्त्रीणां ररंध्र (धुः) श्रुतवहल' वसासीधवो योष (ड) कंठाः ॥१२ [ ॥*] रंभावा (बा) [?] ----- / - पराक्रमनिधिः श्रोसिंधुराजो नृपः । भेजे यस्य विसपिकुंजरघटासंघट्टहे लानमचात्रीमंडलभारधारणपरिक्लेसं (मं) भुजंगेश्वरः ॥ १३[॥ *] कः स्थातुं चमते -- 45 [ते] प्रोद्दाम वचः ते दृष्यंतु क [बंध] नामरिप व: सौ ( भी ) प्रतिस्पधा दध्रे यैमुख एव यस्य यस (थ)सा विचासितः कालिमा ॥१४[॥*] भयव [शा] दुब्ल जाता वागसमंजसा 122215 दंडपोडितधनु 2117 -^^1 [य*]द्दा गृहे यादृसं(शं) । सु ( ख ) त्वा यमज ष्टंकारमाराहूतं गाढापार्णिरुपानहः परमभूदे (दे) कैव विद्वेषिणां ॥ १५[ ॥ *] तस्मादजायत 1 Road सुतबल.
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy