SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ No. 22.) SURAT PLATES OF KARKRARAJA SUVARNAVARSHA; SAKA 743. 143 33 धूपभोग्यां भुवि ॥[३१॥"] तत्पुत्रोत्र गते नाकमाकम्पितारिप्रजे [1] श्रीमाहाराजसाख्य[:*] ख्यातो राजाभवाहुणे : [३२] अर्थिषु यथार्थता[] यस्ममभिष्टता फलाप्तिलब्ध'तो34 षेषु [*] वृद्धिविनाय परमाममोघवर्षाभिधानस्य [३] राजाभूत्तत्पिव्यो रिपुभवविभवोत्यभावकहेतुक्ष्मीवाबिन्द्रराजो गुणिजनतिकरान्तश्चमवा. 35 रकारी । रागादन्यान्व्युदस्य प्रकटितविनया यं नृपं सेवमाना राजवीरेव चक्र सकल कविजनोही यतथ्यखभावं [२४] निर्बाणावाप्तिवानासहितहितजनो36 पार्य"माना सुकृतं वृत्तं जित्वाम्बरानां चरितमुदयवान्सर्बतो हिंसकेभ्यः ॥(1) एकाकी दृप्तवैरिस्खलनक्षतिसहप्रातिराज्यशा"माटीयमण्डल 37 यस्तपन व निजखामिदत्तं ररच[२५] यस्यांगमाचजयिनः प्रियसाहसस्य झापालवेषपलमेव व भू[व] स्वैन्य"म्मुखावौ व सर्वभुवनेश्वरमादिदे Second Plate : Second side. 38 वं नावन्दतान्यममरेष्वपि यो ममरेष्वपि यो मनखी ॥३६॥"] श्रीकर्कराज इति रक्षिरा"तराज्यभारमारबलस्य तनयो नयशालिसौर्य: [*] तस्या39 भवहिभ[व] नन्दितव"वसार्थः प्रार्थः सदैव धनुषि प्रथमोश चीनां [३७॥", दानेन मानेन सदान्जया वा सौर्येण वीर्येण च कोपि भूपः [1] एतेम साम्योस्ति 40 न वेति कीर्तिस्मकौतुका भ्राम्यति यस्य लोके ।[१३८॥"] में"(ख)च्छाग्रहीत विषयान्"] दृढसाभाजः प्रोवृत्तदृप्ततरशौल्कि तराष्ट्रकूटानु खातखनिज41 वाहुवलेन जित्वा योमोघवर्षमचिरात्स्वपदे व्यवत्त ।[२८॥"] तेनेदममिलविद्यु चंचलमालोक्य जीवितमसारं [*] चितिदानपरमपुण्य प्रवर्तितो . ध. • Read 'कम्पितरिपुप्रजे. - Read 'महा' The usual spelling of this king's name is wa • Read समभीष्ट. This letter सा is superfluous, . was first omitted; it was subsequently written below the line under the proceding letter at between two vertieal lines. Read more Read fucs Read f . A letter first written before fa has been subeoquently crossed out. Road 'मौत'. u Read पास्थ. 11 Read THE WRead बभूब " Read सैन्धम्। मुछा. 15 Read 16 Lotter hatefut are repeated by mistake. 19 This letter is superflucus - Read 'शौर्यः " Read °वधु'. • Read पार्थः " Read प्रथम. 1 ay is written below the line under a which was originally written after by mistake but was subsequently crossed out. * Flead sing. The letter is written below the line between and Read 9. - Read भोल्किक. _ Rand टान् । सत्यात. » The engraver had first inscribed at. but the medial stroke ww submequently crossed on -Road बाक्खन
SR No.032575
Book TitleEpigraphia Indica Vol 21
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1931
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy