SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ No. 16.] BEVINAHALLI GRANT OF SADASIVA-RAYA: SAKA 1473. 221 85 लिंगकरहाटादिपार्थिवैः समविदलपदं प्राप्तः संदर्शितनृपोपदः ।। ४१] 86 सीयं नीतिविशारदः सुरतरुस्फडाल विवाणन: सर्वोर्वीशनतः स87 दाशिवमहारायक्षमानायक: । बाहावंगदनिर्विशेषमखिलां स88 सहामुहहन्विहत्त्राणपरायणो विजयते वीरप्रतापोबत: ।। ४६*] गु. 89 णाश्ववेदशीतांशुगणिते शकवत्सरे । वर्षे विरोधिववानि मा Third plate ; sidei. 90 सि चाषाढनामनि ।। ४३] पचे वलक्षेप[पये[*] हादण्यामिंदुवासरे । 91 तुंगभद्रानदीतीरे विट्ठलेश्वरसंनिधौ [ ४४*] नानाशाखाभिधागो92 त्रसूत्रेभ्यशास्त्र वित्तया । विख्यातेभ्यो विजातिभ्यो वेदविड्यो विशे93 षतः । । ४५*] वळिते हस्तिनावत्यावीकेळवडिनाडुके । रौडक दीयसी94 मायामपि विख्यातिमाश्रितं ।। ४६] ग्रामागुडूरुनानोपि प्राचं सोमन95 हतितं । जालोहळ्यभिधाडामाद्दक्षिणस्यां दिशि स्थितं ।। ४७*] जालोह96 कोकारटिकग्रामयोरुभयोरपि । सीमांतात्मयुतादाशां पश्चि[मां"]. 97 समुपाश्चितं ।। ४८*] ग्रामात्कारकिाभिख्यादुत्तर दिशमाथितं । श्रीम98 द्रामसमुद्राख्यामपरां समुपाश्रितं [ ४८] पोनापुराभिधानेन ग्राम99 केण समन्वितं । ग्राम बेविनहळ्याख्यं सर्वसस्योपशोभितं ।। ५.] स. 100 मान्यं चतुस्सीमासंयुतं च समंततः । निधिनिक्षेपपाषाणसिहसा1a1 यज[ला*]न्वितं ।। ५१"] पक्षिण्यागामिसंयुक्त गणभोग्यं सभूरुहं। वापीकूप102 सटाकैच करच्छारामैव संयुतं ।। ५२*] पुत्रपौत्रादिभिर्भोग्यं क्रमादाचंद्रता103 रकं । दानाधमनविक्रीतियोग्यं विनिमयोचित | ५३] भूकल्प शाखी 104 प्रथितारवीटिबुक्क्षमापीजनि पुण्यशील: । बझांबिका तस्य 105 बभूव पनी पुरंदरस्येव पुलोमकन्या' [५४१] अमादशेषभुवना106 वन[वारिजाक्षा] श्छंगारराजवदजायत रामराजः । लक्ष्मीस107 मामचरिला ललनामतमी लकांबिका रतिरिवाजनि तस्य 108 देवी ।। ५५"] तस्याधिौरममभवत्तनयस्तपीभिश्श्रीरामराजप100 सिशशिवंशदीपः । यथाव्वलन्भुजमहांसि यथा तथासबेवा • Bend सौ. • Readu. Read °कया. + Rand स्पर्धालु. • Ready • Read . • Read °शरामैय. . The bracketed letters appear to have been written over A r mre.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy