SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 220 EPIGRAPHIA INDICA. [VoL. XIV. - 67 रविशारदं कुवलयापीडापहारोधुर () सत्यायत्तमतिं समस्तसुम68 नस्तोमावनैकायनं [1] संजातस्मृतिभरुचिं सविजयं संनंदकवीभरं () 69 यं शंसंति ययोदयांचितगुणं कृष्णावतारं बुधाः [१२] विख्यातं बहुभोग70 गबिभवैरुद्दामदानोरं (0) धर्मेण मृतिमावतोपि भुवने दक्ष प्रजारक्ष71 णे । प्रासां यस्य भुवं भुजंगमहिदिग्दंतिकूर्मोपमं पातिव्रत्यपताकिके72 ति धरणी' जानंतु सर्वे जनाः ॥ ३९] यत्सेनाधूलिपाली शकम शकसमुच्चाटने 73 धूमरेखा रोमाली कीर्तिवध्वा इव भुवनमिदं सर्वमंतवहत्याः । वेणी ना. 74 णीयशीब' प्रकटितविहीरलक्ष्म्या रणाने ( मांत्ये जीमूतपति किल सक75 लखलस्तोमदावानलानां [ ३४] तुंगामेव दया पदांबुजयुगं योणं च लणां तनुं 78 रसानीलभिता त्रिवेणिमनवां बोधा गिरं नर्मदा [1] तीर्थानीति समा वहत्य77 वयवैः शेषाद्रिवासी विभुः प्रायो यस्य विशेषमतिमुदितः पहाभिषेक श्रिये । 78 [२१] वो'षधिपत्यपमायितगंडस्तोषणपणितासमकांड: [*] भागतप्युवरा79 यरगंड: पोषधनिर्भरभूनवखंडः । १] राजाधिराजषिक्दो राज राजसमा80 इति: । खाराबराजमान(:)बी:"] बोराजपरमेश्वरः ।। ३७] मूरुराय रगंडांको मेह81 संघिययीभर । शरणागतमंदारः पररायभयंकर [ ३८] करदाखि सभूपा82 स: परदारसहोदरः । हिंदुरायसुरवाव दुवंगशिखामणिः ।। ३९"] - अजी83 धगंडभेरुंडी परिभतिसुधानिधिः । वर्धमानापदानवीरवारीन84 टेबरः । ४." इत्यादि विदितथा नियमभिष्टुतः । कांभोज. भीजका - Read 'यहीक. • Badौचा. 1 Bad mr. • Rd. • Bandमामी...पंथि • Bad सिवा * Read . • The rending Noems to be better than that in the Irlandyth • Badal . plater, the read " ",
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy