SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 222 EPIGRAPHIA INDICA. [VOL. XIV 110 णि वैरिसदृशां च निरंजनानि [ ५६] खैरोपकंठविहृतिसदृशां वि11 शालवालीकरिततमास्तनयस्तदीयः । अत्रासहत्तिरव112 दातगुणानुवर्ती श्रीरामराजनरपालमणिस्ममिंधे ।। ५७*] यस्मि113 प्रशासति महीं जगदेकवीर भंगो नदीषु च पक्षपात: । वल्लीष 114 पावरुचिर्वनितारतेषु नीवीविमोचनमभूबियतं प्रजानां ।। ५८] 115 इंदुर्यशोबिंदुरपि प्रतापतेजस्फुलिंगस्म परं पतंगः । कंतु116 श्रियो यस्य तु चाटुकारः कर्णोधमर्ण: करदानकेल्याः [ ५८*] सुमतेरस्य 117 धीरस्य सुता'मसमतेजसः । सोमवंशावतंसस्य मुक्ततस्य मनी Third plate; side i. 118 षिणां ।। ६.*] पात्रेयगोत्रालंकारमणमनुनयस्थितेः । अंतेंबवर119 गंडस्य हरिभतिसुधानिधिः ११*] नहुषोपमस्य मानावर्णश्री. 120 मंडलोकगंडस्य । ऐबिरु[द]रायराहुतवेश्यैकभुजंगबि121 रुदभरितस्य ।। ६२*] विख्यातबिरुदमंनियविभाळलीलस्य विजयशी122 लस्य । विश्वभराभृतिस्फुटविश्रुतधरणीवराहविरुदस्य ।। ६३*] क123 न्यार्न कुलरत्नेन काश्यपीकल्पशाखिना । प्रौर्ड () ननमलुकेंद्रपू124 पुण्यफलात्मना ।[48*] वीरेननमलुक्केंन्द्रविजितारातिभूभुजा । 125 विहितांजलिबंधेन र्या'चितस्य यशोनिधे: ।। ६५* विनयौदार्य126 गांभीर्यविक्रमावासवेस्मनः । वीरस्य रामराजस्य विन- .. 127 प्तिमनुपालयन् [ *] परीत: प्रयतः स्निग्धैः पुरोहितपुरोग128 मैः । विविधैर्विबुधेश्रोतपथिकैरधिक गिरा [६७*] सदाशिव129 महारायो माननीयो मनखिनां । सहिरण्यपयोधारापूर्व130 के दत्तवान्मुदा ॥[ *] पंचविंश[द्यतं हत्तिशतं ग्रामत्र संचित । वृत्ति131 मंतो विलिख्यते विप्रा क्दांतपारगाः ।।६८] कृतसंनिधये गामे ल. 132 पाकूयारचक्षुषे । अर्पिता वृत्तिरेकात्र सुधाहाराय शंभवे ।। ..* विष्णु133 वे ग्रामदेवाय विश्वरक्षाविधायिने । विधातुं प्रत्यहं पूर्वा . I Read "स्सदृशां. ? Read . Read भंगी नदीषु पबगेषु. • Read मुवा. • Read निधे:. • Read it. [This correction is unnecessary. A more desirable correction would be मनुबेन for °मसकैरR. K..] * Read Jr. The preceding akshara is eonfused. • Readसनः । • Bead या.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy