SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ No. 13] 3 5 [ 6 [ PARTABGARH INSCRIPTION OF KING MAHENDRA-PALA II. 183 [शाङ्के] सति [1*] वैकुण्ठे मतिकुण्ठतासुपगते 'वा [इयं श्रि] ते पायाहो महिषासुरं सुररिपुं देवी दृशा निघ्नतो वर्ण दयाभ्यसनमम्व तवेदमेव दुर्खेति नाकगमनाय स्कन्धावारात्प - कात्यायिनीति वरदेति च सन्ति कस्याः नामाक्षराणि परमाणि यथा भवत्या 101 [18*] 'प' स्वस्ति । श्रीमहोदय समावासितानेक नौहस्त्यश्वरथपत्तिसम्पत्र 1 Read T. 3 This stroke is redundant. • Read °. 8 [1] Expressed by a symbol. • Read :. 'ब्रह्मणि ।' ॥०॥ [वै]ष्णवो महाराजश्रीदेवशक्तिदेवस्तस्य पुत्रस्तत्पादानुध्यात' श्रीभूयिकादेव्यामुत्पद्य" परममाहेश्वरो महाराजश्रीवत्सराज - देवस्तस्य पुत्रस्तत्पादानुध्यात" श्री [न्ति] । - दरीदेव्यामुत्यचः परं भगवतीभक्तो महाराजश्री नागभटदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदीसटादेव्यामुत्पयः परमादिव्यभक्तो महाराजश्रीरामभद्र 7 [दे] वस्तस्य पुचस्तत्यादानुध्या [तः] श्रीमदप्पादेव्यामुत्पयः परम्भगवतीभक्तो महाराजश्रीभोजदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रोचन्दभहारिकादेव्या सत्यवः परं 8 भगवतीभक्तो महाराजश्रीमहेन्द्रपालदेवस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमहादेवीदेव्यामुत्पचः परमादित्यभक्तो महाराजश्रीविनायकपालदेवस्तस्य पुचस्तत्पा 9 दनुध्यातः चोदेव [ था" । १] नामनिषकुलप्रसाधनादेव्यामुत्यवः परममाहेश्वरी महाराजश्रीमहेन्द्रपालदेवः श्रीदयपुरपश्चिमपथके तलव कि हरि षडभुज्य 2 Read . • Read • Read T. • Read °म° 10 Read :. [1३ * ] 11 Read : 11 Read श्रीसुन्दरी, 13 In most of the grants and seals of the Pratihara kings of Mahodays the adverb param (or param-) is persistently used before Bhagavati-bhaktaḥ in place of the adjective parama-which is used before the names of other deities, and there appears to be no need of correcting it to parama.. 14 The word in indistinct; it may also be rend as देवम्याणि, देवदासि, देवहाtि or देवथाहि
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy