________________
314
EPIGRAPHIA INDICA.
127 पकाश्य आप 'श्रीरंगउपाध्यायस्य
128 भागम् 1010 | वासिष्ठ बोधा ऋक् विशेष
Third Plate; Second Side.
वा
129 ज्ञपुत्रवरदराजस्य भागम् 1010 | 130 fes बोधा ऋक् नायिनार पुन् 131 अनन्तनारायणस्य भागम् 101/ 132 वासिष्ठ बोधा ऋक् अनन्तनाराय
133 णभट्टस्य भागम् 101 // काश्यप134 गोत्रस्य आपस्त [म्*]वसूत्रस्य यजु (:)185 दिन सम्पत्कुमारपण्डितस्य
136 भागम् ॥२२॥ काश्यप आप यजुः 137 सम्पत्कुमारतनयस्थ श्रीनिवा
138 सभट्टस्य भागम् |६| स्वदत्ताम् प
139 रदत्तां वा यो हरेत वसुन्धरा[म्*] ।
140 षष्टिं वर्षसहस्राणि [वि]ष्ठायाञ्जा
141 यते क्रिमिः । [ २५ *] स्वदत्तात् द्दिगुणम् पु
143 म परदत्तानुपालनम्। परदत्ता143 पहारेण खदत्तम्' निष्फलम् भ144 वेत्। [24] सामान्योयम्' ध 145 वृपाणां काले काले पालनी146 यो भवतृभिः सम्बनितान् भा 147 विनः पार्थिवेन्द्रान् भूयो भूयो 148 याचते रामभद्रः । [ २७* ]
149
श्रीयंत्रक [1]
TRANSLATION.
(Line 1.) Salutation to Bhivaraha ! Let there be prosperity! Salutation to Vináyaka !
(Verse 1.) May that primal one (Vinayaka) increase (our ) prosperity, who dispels the darkness of obstacles, who was born of the primal pair (Siva and Parvati), and who is possessed of an unparalleled wealth of kindness (to his devotees)!
1 Read श्रीरंगोपा
The syllable [vi] is a subsequent addition. • Read खदत्तं.
s The 4 of yd in at the beginning of 1. 148.
[VoL. VIII.
Ther of Nayindr is Tami).
4 Road बंदताद.
• Read न्वीयं.
• In Kannada olmrmotone rend चौक.
Rend अमटि :