________________
No. 82.]
MADRAS MUSEUM PLATES OF SRIGIRIBHUPALA.
313
102 भारद्वाज आप यजुः वेङ्गडनाथ103 दीक्षितस्य भागम् ।। वाधूल प्राप 104 यजुः समरपुंगवभट्टस्य भागम् ।। 105 वत्स पाप यजुः यजनारायणभट्ट 106 स्य भागम् । भारद्वाज आप यजुः का107 कहस्तिनाथपावनाशयोर्भागम् ।। 108 भार्गव पाप यजुः तिरुवेंकटभट्टस्य 109 भागम् ।। वासिष्ठ बोधा ऋक् वरद110 राजभट्टस्य भागम् ॥१॥ भारद्वाज प्रा111 प यजुः पापनाशस्य भागम् 10001 112 भाव पाप यजुः पाण्टान् पिके 113 भागम् ।। बोधा यजुः दिवाकर114 न् पुरन् चन्द्रभहस्य भ[*]गम् 1000 भार्ग115 व पाप यजुः परंक देवरा116 जस्य भागम् ।। भारद्वाज पाप यजः 117 श्रीन्द्रभहस्य भागम् ।। काश्यप भा118 प यजुः श्रीरंगनाथस्य भागम् ।। 119 वत्स पाप यजुः त्रियम्बकस्य भागम् [*]०॥1 120 बाधल' भाप यजुः उत्बाहुसब्द121 रस्य भागम् ।। भार्गव ाप यजुः पेरु122 के वेंकटस्य भागम् ।। भारद्वाज 123 पाप यजुः कुप्पनुक्रकिट्टारुक्कु° भागम् १ 124 भ[r*]ग्गव ाप यजुः श्रीमूलपुत्रन् गु125 "णोत्तुंगन् भागम् ।। भारद्वाज भा126 प यजुः "स्कन्दकुमारस्य भागम् । निद्र-13
The letters Vengasand are Tamil.
पावनाश in the vulgar Tami] form of the Sanskrit पापविनाश. The form पापनाश occura in line 111 * The letters tirs are Tamil. • Red Anddy, the word Pillai is written in Tami].. . The letters pers are Tamil ; road Perungai. •Read श्यम्बकस्य.
Read वाचूख.
• Read उहाइसन्दरस्य. • The visarga is engraved above the line. The letters pers are Tamil ; read Perungai. 10 The whole of this name is written in Tamil, except the letter w which is Grantha. n Thedoted inst the end of 1. 124,
19 Resd . "[Read forge and compare Apostamba's Srautarstra edited by Prof. Garbe, XXIV. 9, 14.-E. H.]
2s