SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ No. 20.] TWO GRANTS OF DHRUVASENA II. 199 44 मालवके उच्यमानविष[ये] चन्द्रपुत्रकग्रामे दक्षिणसीनि भक्तीशतप्रमाणक्षेत्र यस्याघ[*]टनानि पूर्बत: धम्मणह45 डिडकाग्रामकस्ट: दक्षिणतो देवकुलपाट[क] ग्रामकङ्कट: अपरत: वीरतरमण्डलि महत्तरक्षेत्रमादा उत्तरपश्चि46 मकोण निर्गण्डीसडाकिका उत्तरत: वीरतरमण्डली एवमेतच्चतुगघाटनविशुद्धं भक्तीशतप्रमाणक्षेत्रं शो-1 47 द्रङ्ग सोपरिकर सभूतवातप्रत्यायं सधान्य हिरण्या देयं सपशपराध सोत्पद्यमान विष्टिकं सर्बराजकीयानामह48 स्तप्रक्षेपणीय पूर्वप्रत्तदेवब्रह्मदेयब्राह्मणविङ्गतिरहित भमिच्छिद्रन्यायनाचन्द्रार्का एणवक्षितिसरित्पर्ध49 तसमकालानं पुत्रपौत्रान्वयभोग्यं उदकातिसर्गेण धर्मदायो निसृष्ट[:*] यतो नयोचितया ब्रह्मदेयस्थित्या भुञ्जत' 50 कषतः कर्षयतः प्रदिशतोळ न कैश्विद्यासधे वर्तितव्यमागामिभद्रनृपति भिरण्यस्महङ्गजैरन्यैर्वा अनित्यान्य[व]Uण्य51 स्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगच्छनिरयमम्महायोनुमन्तव्यः परि पालयितव्यचेत्युक्तञ्च ॥ बहुभिर्वसुधा भु52 ता राजभिस्मगरादिभिः [*] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं [*] यानीह दारिद्र्यभयावरेन्द्र ईनानि धर्मायतनीकतानि [] "निभुक्तमाल्यप्रति53 मानि तानि को नाम साधु पुनराददीत ॥ षष्टिवर्षसहस्र[*]णि स्वर्गे तिष्ठति भूमिदः ।*] माच्छेता चानुमन्ता च तान्येव नरके वसे दिति । दूतकोत्र राज54 पुत्रश्रीखरग्रह[*] लिखितमिदं सन्धिविग्रहाधिवत दिविरपतिवचभडिपुत्रदिविर पतिस्कन्दभटेन ॥ सं ३.० २.१ चैत्र ब ३ वहस्तो मम ॥ दात | Read सी. • Read 'पौयं. Read at:. M Read पाता . . Read °कर, • Read 'विपति - Read °शी • Resd सदभापराभ. • Read 'कालीन • Read निर्भुत
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy