SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 198 36 विदधानः 29 शोभा विभूषण: 30 निखिलप्रतिपक्षदपदयः 31 ण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेन [: * ] तस्यानुजस्तत्पादानुध्य [T*] त[: *] सच्चरितातिशयितस विधानजनितसं EPIGRAPHIA INDICA. 32 कलपूर्व्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु 33 णानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला कलापः कान्तिमा 34 निर्वृतिहेतुरकलङ्कङ्कुमुदनाथः प्राज्यप्रतापस्य [गि] तदिगन्तरालप्रध्वन्सितध्वान्तराशि: सततो 35 दितस्सविता प्रकृतिभ्यः परं प्रत्ययमर्त्यवन्तमतिबहुतिथ प्रयोजनानुबन्धमागम परिपूर्ण सन्धिविग्रह समास निश्चयनिपुणः स्थानेनुरूप [मादे]शं ददहुण्हडि 'राज्यसालातुरियतन्त्रयोरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृद 38 यः श्रुतवानप्यगर्व्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदर्यसमयसमुप-' 37 स्कारस्ाधूनां Second Plate. समरशतजयपताकाहरण प्रत्यलोदग्रबाहु दण्डविध्वन्मित ' स्वधनुःप्रभावपरिभूतास्त्र कौशलाभिमान सकलनृपतिम [Vol. VIII. Read विध्वंसित". 39 जनितजनतानुरागपरिपिहितभुवनसमर्त्यतप्रथितबा [ला] दित्यद्दितीय नामा' परम यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्तंविदितं यथा माहेश्वरः श्री 40 ध्रुवसेनङ्कुशली सर्व्वानेव मया मातापित्रोः 41 पुण्याप्यायनाय 'उदुम्बरगह्वरविनिर्गताय [T *]नकाय (1) हारनिवासिदशपुर चैविद्य सामान्यपाराशरस 42 गोत्रमाध्यन्दिनवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वामिपुत्र ब्राह्मणदत्तखामि तथागस्ति काग्रहारनिवासि 48 [] च्यमान चातुर्व्विद्यसामान्यपाराशर सगोत्रवाजसनेयस ब्रह्मचारिब्राह्मणबुधस्वामपुत्रब्राह्मणकुमारखामिभ्या' 2 Read प्रध्वंसित. • Read 'समथिंग, Read शालातुरीय • Read मुदय'. • "तायानका ° is the reading of A text line 40. 7 Read बुधखामिपुत्र'. The syllable या is entered on the margin of the plate; read "भ्यां.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy