________________
198
36 विदधानः
29 शोभा विभूषण:
30 निखिलप्रतिपक्षदपदयः
31 ण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेन [: * ] तस्यानुजस्तत्पादानुध्य [T*]
त[: *] सच्चरितातिशयितस
विधानजनितसं
EPIGRAPHIA INDICA.
32 कलपूर्व्वनरपतिरतिदुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु
33 णानुरागनिर्भरचित्तवृत्तिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला कलापः
कान्तिमा
34 निर्वृतिहेतुरकलङ्कङ्कुमुदनाथः प्राज्यप्रतापस्य [गि] तदिगन्तरालप्रध्वन्सितध्वान्तराशि:
सततो
35 दितस्सविता
प्रकृतिभ्यः परं प्रत्ययमर्त्यवन्तमतिबहुतिथ प्रयोजनानुबन्धमागम
परिपूर्ण
सन्धिविग्रह समास निश्चयनिपुणः स्थानेनुरूप [मादे]शं
ददहुण्हडि
'राज्यसालातुरियतन्त्रयोरुभयोरपि
निष्णातः प्रकृष्टविक्रमोपि
करुणामृदुहृद
38
यः श्रुतवानप्यगर्व्वितः कान्तोपि प्रशमी स्थिरसौहृदय्योपि निरसिता दोषवतामुदर्यसमयसमुप-'
37 स्कारस्ाधूनां
Second Plate.
समरशतजयपताकाहरण प्रत्यलोदग्रबाहु दण्डविध्वन्मित ' स्वधनुःप्रभावपरिभूतास्त्र कौशलाभिमान सकलनृपतिम
[Vol. VIII.
Read विध्वंसित".
39 जनितजनतानुरागपरिपिहितभुवनसमर्त्यतप्रथितबा [ला] दित्यद्दितीय नामा' परम
यथासम्बध्यमानकान्समाज्ञापयत्यस्तु वस्तंविदितं यथा
माहेश्वरः श्री
40 ध्रुवसेनङ्कुशली सर्व्वानेव
मया मातापित्रोः
41 पुण्याप्यायनाय 'उदुम्बरगह्वरविनिर्गताय [T *]नकाय (1) हारनिवासिदशपुर चैविद्य
सामान्यपाराशरस
42 गोत्रमाध्यन्दिनवाजसनेयसब्रह्मचारिब्राह्मणबुधस्वामिपुत्र ब्राह्मणदत्तखामि तथागस्ति
काग्रहारनिवासि
48 [] च्यमान चातुर्व्विद्यसामान्यपाराशर सगोत्रवाजसनेयस ब्रह्मचारिब्राह्मणबुधस्वामपुत्रब्राह्मणकुमारखामिभ्या'
2 Read प्रध्वंसित.
• Read 'समथिंग,
Read शालातुरीय
• Read मुदय'.
• "तायानका ° is the reading of A text line 40.
7 Read बुधखामिपुत्र'. The syllable या is entered on the margin of the plate; read "भ्यां.