SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ No. 36.] RANASTIPUNDI GRANT OF VIMALADITYA. 357 78 वनातिथिपदपक्षा[ल*] नाच्चभिसा' । [२८] य[:] श्रीववामात्यो 'धन सन्तप्पितजगज्जनस्तुत्यः [*] भूमर[व]गा.' 79 दित्यश्शुचिरतिचतुरो वचोनिरत्ययसत्यः । [१०] बुधवचमाकारा' टहनि यमितारिसैनिकचक्र[: 1"] 80 चक्रभृाधीक[:] श्रीकण्ठपदारविन्दषट्भरण: । [३१] सदा स्ववाचा मनसा च कर्मणान्वकारि ये81 नाधिगुणेन कुण्डिनः [*] प्रवृत्तवैतानिक (व)धर्मसंम्गतिहिज[धिनाधी ययदारतानिधिः। [३२] चालुक्यचूडामणिपा- . 82 दभक्तो भक्तीकचूडामणिरीश[मूर्तिः [*] कीर्त्यन्वि[तोम]त्यशिखामणि[:"] श्रीसौजन्यरत्काकरनामधेयः । [३३] सप्तांगके तृ. 83 पपदे प्रभुता प्रधाना तादृश्यमात्यपदवी खलु तद्वितीय' । श्रोहारपिंञ्च करकातपवारणादिस्तस्यां वि84 शेषमहिमा मदलाभि येन । [३४] ती मलाय तक्लेशाय कारमचेडुवास्तव्याय कौण्डिन्यगोचा Fifth Plate ; First Side. 85 य[*]मात्यशिखामणये बुधवषप्राकाराय सौजन्यरत्नाकराय वज्जियपेरगड इति प्रसिहाभिधा86 नाय भवद्विषय" () पानामग्रामणं साई रणस्ति[पूण्डिनामग्रा. मोग्रहारीक्रित्य" मत्संवईि. 87 तत्व()निमित्ते मय[*] दत्त इति विदि[स]मस्तु वः] । अस्यावधयः पूवतः कौत नडिपिय [चे] पमटि क88 ।। भाग्नेयत: मोतुकलतियुं बालूरियु] [ण]स्तिपूडियु मुयलिकु. ट्न वेलंगगुण्ड पमटि कट । दक्षि89 पतः पेंजेवु कह डिग्गु[ना]लि चोव । नैरित्यत:" पालूरियुं गो केटियु रणस्तिपूण्डियु 90 मुबलिकुट्छन चिन्तगुण्ड" । परिमत: कोकेटि पोद । व[r' यव्यतः नसीमेव सोमा । 1 Read नाच्छांभसा. Read प्राकारी. • Read षट्चरच: • Read तदितीया. - Read रोय. " Read गुम - Read सन्तर्पित. - Read शा. . Instead of the metre (Udgiti) requires a short ayllable. Read नाथीयमुदार • Read रवाकर 10 Read °पिंक. Read विषये. - Read 'गुर. " Read ततः
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy