SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 356 EPIGRAPHIA INDICA. [Vol. VI. 65 मान्नरोष्यादयः पुत्रा ये दश जजिरे श्रुतिमय[*] वर्चखिनो म[7] नसाः । [२१] तेषां श्रेष्ठत(). 66 मो वसिष्ठ इति यस्मारुन्धतीको मुनिस्तस्मात्कण्डिन' इत्यभूदध' च तत्कौ. ण्डिन्यगोत्रे - 67 म[r ]त् [i] यो विहानुदितोदितहिजवरी द्रोण: 'प्रमाणीभर[]त्त[:"] स्तुत्ययमतिर्वित्योदय68 सत्यवाक् । [२२] दत्ताभिधानसचिवो हरदत्तवरप्रसाद यिव तस्य सुतः [*] शुभकप्रभा69 वमहित: प्रभुमन्त्रोत्साहशक्ति(य)संयुक्तः । [२३] तस्य च सद्गुणधाम्न: पतिव्रतायाब चीडमं[*]बाय[*]: [*] व70 वाभिधान इति यस्मनुस्मूतवचास्सुमेधास्मुमणः। [२४] नित्याक–नया' खहटुभि पटुभिहे [*] वेद71 शास्त्राणि यानि पन्ति' शु[क]शारिका: । [२५*] भीमेश्वरसमो देवो _ _गोश्वरस[मो नृ]प: [*] वबामात्यसमोमा72 त्यो न भूतो न भविष्यति । [२३] "नागेन्द्रदिगिभैश्च षोडशनृपैराधे. पितां" माधु][f] वीरैरप्यति शू]द्रकप्रभृति Fourth Plate ; Second Side. 73 भिचाजेडेर दुमहां [*] बिभ्रद्य पथि[तं]" क्रमावयबलाहाहाबलात्प्राप्त वान्म[*]हाय्यं बिकुदंक-13 74 भीमनृपतेः कार्येण खङ्गेन च । [२७] "गो[]चेत्तुररिक्षमाधरकुलो - दान्म[हेन्द्राक्षम]:"] [बी]माम्भूपमहेन्द्र 76 एव नितरां गोत्रकनिस्तारकः [*] तहजादतिरिभ्यते" लघुतराहयाभिधीयं गुरुर्यवाथोपि च यन78 टच विबुधवातैरि[ति"] स्तूयते । [२८] "[य]वेधानलधूमधूमघटितैरभे. बिजेहाहितक्षोणीभृत्पुरदाहधूमजनि. 77 तांभीभृत्सहस्रमम" । व्याप्तं व्योम तदीयशत्रुललनादृक्पाथसा[मा क्षमा सिता यत्परिपा • Read रौचादय:• Read भवः • Read ra. Read पठन्चि " Read प्रथितं. 3 Read रचते . Read 'कुसिन. Between 1 and - Read झुमना.. 10 Read नागेन्द्र " Read विश्व - Rend योधा. - Read °दष. the engraver bas omitted five akaharas, • Read 'कपर्यनया. 1 Read राद्यैता. - Read गीचईतु 1 Read °सम.
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy