SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ No. 36.] RANASTIPUNDI GRANT OF VIMALADITYA. 355 50 शूलकोटिः । [१८] श्रादौ शंभुशिरोमणिम च सुधासूतिस्सुधांशस्ततस्तह [श्यो] भरत[स्त *] तश्च विजयादित्य51 श्चलुक्यांकितः [1] श्रीसत्याश्रयवल्लभस्तदपि च श्रीसर्वलोकाश्रयो [देवो] मुम्मडि[भीमनामनृपतिर्यो व-1 52 शकतं[]भवत् । [१८] सौराष्ट्रान्दारयन्ती निशितपरशुधारायमाना शकानां ला[टानां गुजराणामथ भवति मनो- .. 53 हारिणी वल्लभा वा । शूरान्व[:]स्थाविधत्ते सुकतिवदखिला[खर [मन्यान्वि]भीतान् काष्ठान्तन्तत्त54 प[:*]श्रीरिर्षा' नयति रणे शौर्यसम्पद्यदीया । [२०] स वीरमकर ध्वजः मकरध्वज यिव ध्वस्तविग्र55 हः ग्रहपतिरिवाहितान्धतमसापहरः हर इव राजकलाधरः धरणीधर यिव' 56 रमारामाभिरामः राम यिव परशुक्रियासहः महादेव यिव देव[*] ध्वयनन्दनः 57 नन्दनविशेष 'यिवाभिलषितफलसमुत्कविसहस्रः सहस्राक्षोपमानः मानव्यस गोत्र: गोत्रनि58 स्तारकः तारकाधिपान्वयवों सद्धिनिशाकरः करदीक्वतारातिपर[म्य]रः परनरपतिनिकरमुकुट59 तटघटितमणिगणकिरणपरिकरितसमरुणितचरणे]न्दो[व]र[:] वरवराहलांच्छ नालोकनम[*]60 त्र()वित्रासिताखिलधराधीशचक्रः चक्रवर्तिपदवीसमुचितानेकधवलच्चत्रच्चायाचादितसर्व Fourth Plate; First Side. 61 लोक(:)म्मलोकाश्रयश्रीविष्णुवईनमहाराजाधिराजपरमेश्वरपरमभ[7] रकपरम ब्रह्मण्यपरम62 माहेश्वरः । गुद्धवादिवि[ष*]यनिवासिनो "राष्ट्रकुटप्रमुखान् कुटुंबि[न] स्म[7]न्समाइय मन्त्रिपुरोहि63 तसेनापतियुवराजदौवारिकाध्यक्षमित्थमाज्ञापयति यथा । आद्यो य[:*] स्वयमुबभूव परमब्र64 या निसृज्यान्वपो वीर्य्यन्तास्ववसृष्टमण्डमभवमनहत्तेन यत् । तस्मालो कपितामहो विधिरभूत्त Read वंश • Read वा. 1 Read राष्ट्रकूट'. • Read °ौरिव. • Read °च्छत्तछायाच्छादित. s Read 'मम्मह. Read इव. • Read गुद्दवादि. 12
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy