SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ MARCH, 1913.] SOME PUBLISHED INSCRIPTIONS RECONSIDERED [ ] पंच विधं देवासुरात्रिमधमुनिवरेयसमस्यैः समाय । 'स्वेच्छा [ ]क्तिभावादसदपि संकलं जायते लीवते च सोहनविरचनासूचधारोममेव ॥ [4] नामिि [[]]] नितिभिः पूग्यमानीच योभूनाम्रापि हर्षो गिरिशिखर भुवोर्भारतानुमहाव सोस्ताहो" लिंगरूपो द्विगुणितभवन चंद्रमौलिः शिवाय ।। [७] निर्वनेचा [ण्ड ] . 7 9 10 11 12 18 12 डानहरुसि 13. प्रान्तज्वालावली डुमवहलमहाधूमधूलाविताच्चन" । संरंभारंभ भीमस्वनमसमशरोच्छेदि बस्याशशंके वृष्ट्वा देवैः सरूपं किमियससमये " संहतिब्वभुवेद्य " ॥ [८] देवः पुरधगभ्वास्ते यमकषमुच्चकैः । हर्षवातिः स हर्षाख्यो गिरिरेष पुनातु वः [] शूरस्य लोकं । गांगं नो निभः ] प्रवहति न [शु ]भा नंदनोद्यानलक्ष्मीः सद्रत्नस्वर्णशृंगामल विविध [रुचांनेव]-. [य] था"। भन्वां धत्ते तथापि विमतिशयिनीमेव शैलोद्वितीयां साक्षाच्छंभुदास्ते तदपि हि परमं कारणं रम्यतायाः ॥ [१०] अष्टमूर्वमध्यास्ते सिध्ष्टकविभुः स्वयम् | महिना भूधरस्यास्य परमः [ को ]पि-20 || [११] 21- स्वर्णाण्डकांतिप्रवरतममहामण्डपाभोगभ मांसमासादमालाविरचितकिटाचानिद्यनम् । मेरो गोपमानं पटितनृपसतोरणद्वार रम्यं नानासडोकं जयति भगवतो हर्षदेवस्य [ र्बम् ] ॥ [१२] आच श्रीसूकाश्यामधित नरपति चाहमानान्यथोभू श्रीमन्नागावलोकमवरनृपसभालब्धवीरप्रतिष्ठः । बस्य श्रीहर्षदेव परनयनमची मतली की कचापि स्थिरेषा प्रतपति परनैः [बराने] [3 पुच: श्रीचंद्रराजेोभवदातर सीव्रमतापः सूनुस्तस्वाथ भूषः प्रथम इव पुनर्गुवकाक्यः प्रतापी । तस्माच्छ्रीचंदनोभूत्क्षितिपतिभयदस्तोमरेशं सह हत्वा रुद्रेनभूपं समर[भु] 20 Rond बाणा". 14 Road बहल'. 10 Road शूरस्थ लोकः. Road भास्वत्स्वन Restore it to किं वरानेकभोगे:. 5 11 Boad स स्वाहो. 19 Road 'काण्डा 18 Read स्वरूपं. 10 Road किमिवनसमये. 20 Bond योगोप्ययाव n Restore it to हम्म.. Boad "भुषि 61 14. Boad सस्यं. 17. Road डर्बोभुवेद्य. 20 Supply some such word as जावते. 24. Bend "लब्ध",
SR No.032534
Book TitleIndian Antiquary Vol 42
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy