SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1905.] YAVANASATAKAM. 87 मनो हि धीश्चिदृदयं च सर्व मपहृवानस्य च तदूतानि ॥ Cf. v. 15. Phoen. 358-360. 94 . न हि कश्चिन्मनुष्याणां धनस्य सदृशो गुणः । पात्रतां येन गच्छन्ति बलं चापतिमं भुवि ॥ of. Hitop. I. 115. i6.439,440. 95 अकृत्रिमं सत्यवचः स्वभावतः । स्फुटार्थतां याति पदूक्तिभिर्विना॥ व्यलोकवाणीगदवत्पदे पदे महौषधानामुपयोगमहति ॥ 96 . 6.469-472.. आचारो यदि भेत्तव्यो राज्यार्थेनैव भिद्यताम् । शेषे धर्मपथः पाल्यो न च हेयः कदाचन ॥ cfr.9. 66.624,525. 97 भूयो भूय इति प्राज्ञो न ब्रूयान्न च चिन्तयेत् । तेन यज्जीवनायालं मानसं परितोषयेत् ॥ 6.534,535. 98 येन भार्या सती प्राप्ता सुखं तस्य सनातनम् । गृहे गृहबाहिश्चाधि ददाति कुकुटुम्बिनी ॥ cr. Sakunt. v. 93. ___Or. 602-604. THEOCRITUS. 99 मा विषादं गमस्तात श्वो हि श्रेयो भविष्यति । आशा धारयाति प्राणान्मृता एव निराशकाः ।। Cf. Ram. III. 71, 5. IV.41, 42. 100 खुमाणां तुहिनं कष्टं निम्नगानामवर्षणम् । पाशवन्धी विहंगानां श्वापदानां च वागुरा॥ यूनो मृगदृशां चिन्ता भगवन्बलसूदन । नाहमकः सकामोअस्मि नारीसक्तो भवानपि । Cr. Katharp. 575. VIII. 57-60. METRES. Sloka 1-44, 47, 48, 50, 52-57,60-62, Drutavilambita 59, 78. 65, 66,68,69, 71-77,79,82-85, Jalsddhatagati 64. 88-90,94,96-100. Mandakranta 81. Aupacchandasika 49, 51. Prithvi 68,67. Upajati 45,58,70, 93. Sardalavikridita 80,86. Vamisastha 91,92,95. Sragdhara 46, 87.
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy