SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [FEBRUARY, 1905. 89 85 मनुष्योऽस्मीति जानेहमधुवं श्वोदिनं मम । यथा तव यथामुष्य यथान्यस्य च कस्यचित् ॥ Cfr. 49%; 77; 823; 95. Oed. Kol. 567,568. आयुर्दीर्घतरं य इच्छति जनः प्राज्ञेतरं वच्मि तं नानादुःखदमेव तद्दिनदिनात्मोत्तारितं जीवनम् । तृप्तिः का हि भवेत्पथि श्रमवतो दूरे यदन्ते स्थितो मृत्युमौनमयः समस्तभुवनविष्टश्च मोक्तापि सन् ॥ 6. 1212-1228. 87 भावाच्छ्यानभावो यदि तु विधिवशात्माप्यते जन्म भूमौ सद्यो मत द्वितीयं चलमनसि गते यौवने किं हि शिष्टम् ।। ईर्ष्यालोभावकृष्टं कलहरणवधैरायुरत्येति पुंसा भोगर्यावद्विहीनानभिभवति जरा सर्वशोकस्य योनिः ॥ C. Bharty. III. 50%; 51. i6.1224-1238. EURIPIDES. 88 यथैवाकथलाः सन्ति साधने हितकर्मणाम् । एवं दुष्टेषु कार्येषु बहूपायाः सदा स्त्रियः ॥ Cr.r. 58 ; Mana IX.... ___Med. 407, 408. को हि निश्चिनुयादर्थ सत्यासत्यं च निर्णयेत् । 'उभयोर्वचनं यावत्पक्षयो वधारितम् ॥ Heraki. 179, 180. मौनमाचरितुं नित्यं विनयं च विरक्षितुम् । न च गन्तुं बहिर्गेहाद्दूषणं योषितां परम् ॥ id. 476, 477. 91 न कोपि मर्यो भजते स्वतन्त्रतामेको धनस्यैति हठस्य वाश्रयम् । धर्मेण वा पौरजनेन वापरः स्वैरपचारात्सततं विरुध्यते ॥ Hek. 864-867. ध्रुवं न किंचिन्न यशो न सौष्ठवं न कामवस्थां प्रतिपत्स्यसे स्वयम् । एवं हि देवा विदधुः प्रियाप्रियै रस्माकमायूंषि हविर्बुभुक्षया ॥ Cy.v. 49; 77; 823; 85. ib.956-960. न कस्यचिन्मां प्रति किंचिदन्यस्मियं भवत्यात्मान जन्मदेशात् ।। 91 98
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy