SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1905.) YAVANASATAKAM. 33 80 0.004 आश्चर्याणि बहूनि सन्ति न तथा किंचिन्मनुष्यो यथा यो नौभिः प्लवते महाजलनिधि वातोइतं दारुणम् । पृष्ठे यश्च वसुंधरां भगवती देवीं तमाशालिनीं ॥ . गोयुक्तेन विदारयत्यविरतं सीतां हलेनोत्कषन् ॥ जालैर्यश्चपलान्मनोधिकतया गृहाति घोरे वने क्षुद्रातर्पगपक्षिणो झषकुलं यश्चोइरत्यर्णवात् । तेनोत्कृष्टधिया नरेण महिषो वाजी च केशान्वितो हावेतौ वनचारिणावदमिती दानवा युगे योजितौ ॥ बुद्ध्या यः समचिन्तयशवहति धीच वास्तुक्षितः शीतान्वर्जयितुं दिवश्व तुहिने प्रीष्मे सुतप्ताम्छरान् । किं नासौ कृतवान्करिष्यति न वा मृत्योर्य उप वर्थ मोधीकर्तुमथकुवचनरुजान्छ्याधीन्बभौषधैः ॥ 16. 332-364. 81 ईशशानां समरविजयिन्काम संकल्पयोने मृबोर्नक्तं स्वपिषि सुसुखं गण्डयोर्यस्तरुण्याः। हिरवा प्रामास्तरसि च जलं वारिधेः को नराणां को देवानां तव नगमितो लक्ष्यतामायुधानाम् ॥ औत्सुक्येन प्रचदुलदृयां लम्भयनङ्गनानां धर्मासक्तान्मनसिज नरान्कारयस्यप्यकार्यम् । सीदस्यन्तः परिषदि सह माशिभिर्मन्तिभिस्त्वं मल्लश्चेव प्रतिभटगलेऽनड़ पाद ददासि ॥ , Cf.v.67; Bhartr. I. 599 61; III. 555 KathAs. LI. 204. .782-800. 82 को हि द्विवानपि प्राज्ञी दिवसान्परिकल्पयेत् । न हि श्वोस्ति ध्रुवं तावद्यावदद्य न यापितम् ।। f.v.49; 773; 85%3 92. Trach. 943–946. जनानां धर्मशीलानां निकषः कालपर्ययः । एकेनैव मुहूर्तेन प्रकाश्यन्ते खला नराः ॥ Ded. Tyr. 614,615. 84 सर्वेषामपि शल्यानां मध्ये हृदयभेदिनाम् । न तथा बाधते किंचिद्यथा दुःखं स्वयंवृतम् ॥ Lib. 1230,1231.
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy