SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [FEBRUARY, 1905. SOPHOCLES Aias 158-161. न सुमतिष्ठितानाहुरल्पकान्महता विना । महांस्तु विधृतो हस्वैरुन्नतिं प्रतिगच्छति ॥ 72 कष्टात्कष्टतरं यस्य स्वयं शोकजलार्णवे। निमग्नस्य न सन्यन्ये समानार्तिपरिणताः॥ C.v.56%3 64. ib. 260-262. 73 अचेतन्ये स्थितं मन्ये जनस्य परमं सुखम् । बालो यावन्न जानाति हर्षयोको यमावमू ॥ i. 554, 555. कालेन सृज्यते सर्व कालेन हियते पुनः। इत्यनाथा न कर्तव्या निःसंख्या हि दिने क्षणाः । 6.646-648. 75 सत्यमेवास्ति तदाक्यं मानुषेषु यदीरितम् । अदानान्यरिदानाने नार्थकान च कर्हिषित् ।। i8.664,665. 76 देषणीयस्तथा यत्रुर्यथा भावी सुहृत्युनः । तथा चैव प्रियः सेव्यो यथा द्वेक्ष्यन्ननागते 8.679-682. 7 तनहुविध मयों यावज्जीवति पश्यति । भविष्यं तु न जानाति प्रियं स्यादयवामियम् ।। c.r.49; 82; 85; 92. ib.1417-1419. 78 अवितयं तदवाचि पुरातनर्यदहितं हितवन्मतिविभ्रमात् । विधिहताय विभाति शरीरिणे तदनु नाथपथं प्रतियाति सः॥ Cr. Ram. VI. 8,153 Panchat. III. 1833; M. Bh. II. 2680. 79 79 किं नु किंचिदि पुत्राणं मण्डनं भुवने वरम् । समृदस्य पितुर्भाग्यापितुर्वा सूनुसंपदः ॥ 68.703,704. 78
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy