SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ FEBRUARY, 1905.] YAVANASATAKAM. 64 अहो विरलता नृणां सहभुवं जनेsभ्युदयिनि समां विदधताम् । विषं हि हृदये द्विधा दहति नो निजाश्च विपदः परस्य च सुखम् ॥ Cf. v. 56; 72; Subhashitarp. 277. Cf. Manu IX, 35, 65 अस्य तृप्तिर्हि सौख्यस्य न कश्चित्सुमहानपि । विवित्तन्तीं गृहे लक्ष्मीमपेहीति निवारयेत् ॥ 66 कुलतन्तुं वितन्वद्भिः पुंसामचिरजीविनाम् । कीर्तिरुद्रियते पुत्रैजलं तुम्बीफलैरिव ॥ 67 बहूनि सुविभीषणानि जनयत्युपस्थे मही तिमिंगिलगिलादयो जलनिधौ प्लवन्ते झषाः । पतन्ति च नभस्तलाद्बहुविधा महोल्काः कचि - इने च मृगपक्षिणो ऽनिलवशात्त्रसन्युल्बणात् ॥ नरस्य तु महामदः कथयितुं कथं शक्यते स्त्रियाश्च मदनोत्थितं हुतवहोपमं साहसम् । वियोजयति यज्जनौ सहचरौ व्रतस्थौ पुरा पशूनिव च मिश्रयत्यसमसायकोन्मादितान् ॥ Cf. v. 81; Bhartr. I. 59; 61; III. 55; Kathas. II. 204. 68 मैथुनं खलु दंपत्योर्दिव्यधर्मप्रतिष्ठितम् । गरीयः शपथादुप्राद्रक्षणीयं च मेनिरे ।। 69 नानोपायैर्विमुच्येरन्बन्धनानि दृढान्यपि । पीते तु रुधिरे भूम्या जीवनं न निवर्तते || 70 वृथैव माता जननीत्यवाचि पिता यथार्थ जनयत्यपत्यम् । रेतो दधयद्विधिवङ्गृहीतमियं बिभयसदिनं च सूते ॥ ib. 1331-1335. Choeph. 505-507. 88 ib. 832-837. ib. 585-601. Eumen. 217, 218. ib. 645-648. ib. 658-661.
SR No.032526
Book TitleIndian Antiquary Vol 34
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages548
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy